SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ ६३ ॥ सुत्तो दुविधो—दव्वसुत्तो भावसुत्तो य । तत्थ दव्वसुत्तो दुविहो — उपचारसुत्तो णिद्दासुत्तो य । उपचारसुप्तः पतित ओदनः । निद्रासुप्तो नाम निद्रावेदोदयाविष्टः स्वपिति, पञ्चानामपि विषयाणां तत्कालमावन्नो । भावसुप्तस्तु ज्ञानादिविरहित: अज्ञानी मिध्यादृष्टिरचारित्री च । जो दव्त्रसुत्तो सो भावतो विभइतो । एवं जागरिओ वि । द्रव्यजागरता भावसुप्तेन चाधिकारः ॥ ७ ॥ ३८ ॥ स्यात् कथं सम्बोधिदुर्लभा ?, उच्यते, "माणुस्स देस-कुल- काल०" गाधा । [ मरणसमाधिप्रकीर्णके गा० ६३३ ] इतच सम्बोद्धव्यं धर्मे यस्मात् — णो हूवणमंति रातिओ णो सुलभं पुणरावि जीवियं, न ह्यतिक्रान्तरात्रयः पुनरुपनमन्ते । कथम् ? न हि बालरात्रयो यौवनरात्रयो वाऽतिक्रम्य पुनरुपनमन्ते । का तर्हि भावना ? - न वृद्धो भूत्वा पुनरुत्तानशायी क्षीराहारो बालको भवति, न वा शिल्पक-कलाग्रहणसमर्थः कुमारको रक्तगण्ड-मंसू भवति, न वाऽभिनवश्मश्रुभूषिताधरोष्ठकपोल: कामभोगोल्बणमना युवा भवति । अत्रोदाहरणं लौकिकम् नन्दः किल मृत्युदूतैराकृष्ट आह - कोटीमहं दद्यां यद्येकाहं जीवेत्, तथापि न लब्धवानिति । अतः णो सुलभं पुणरावि जीवितं, जहणेण अंतोमुहुत्ताऊहि उक्कोसेणं पुव्वकोडीआयुगेहि अधियाऊहि ॥ १ ॥ एत्यंतरे केरसइदुपक्कमो होज, तं पुण छिण्णं ण सक्कति पुणो वढावेतुं, सदोपक्रमो अनियतो, तद्यथा १ "माणुस्स- देस -कुल-काल-जाइ-इंदिय-बलोवयाणं च । विष्णाणं सद्धा दंसणं च दुलहं सुसाहूणं ॥ ६३३ ॥ पूर्णा गाथा ॥ २ कस्यचिदुपक्रमः ॥ Jain Educationational For Private & Personal Use Only XOXOXOX CXCXXCXXXCXX पदमो सुयक्खंधो २ वेयालिय ज्झयणं पढमुद्देस ॥ ६३ ॥ www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy