________________
भणिऊण इदमध्ययनं कथितम् । यद्यपि चेदमध्ययनं शाश्वतं तथापि तेन भगवता पुत्राः सम्बोधिता इति कृत्वा स एव विशेषal स्तीर्थकरैरप्यस्योपोद्धातेऽनुवय॑ते स्म इति । एवं उवघातणिजत्तीए “उद्देसे निद्देसे य णिग्गमे०" [भाव० नि० गा० १४०-४१] त्ति अक्खाणगं समोतारेतव्वं ॥६॥ ३७॥ स भगवान् तान् तत्संसारविमुमुक्षुराह
८८. भो! संबुज्झह किण्णु बुज्झहा?, संबोधी खैलु पेच दुल्लभा।
णो एवणमंति रातिओ, णो सुलभं पुणरावि जीवियं ॥१॥ KI ८८. भो! संबुज्झह किण्णु बुज्झहा. वृत्तम् । सम्यक् सङ्गतं समस्तं वा बुध्यते संबुज्झध । स्यात् कुत्र बुध्यते ?,
धर्मे । किमिति परिप्रश्ने । स्यात् किं कारणं बुध्यते ? उच्यते, संबोधी खलु पेच दुल्लभा, सम्बोधिस्त्रिविधा–णाण-दसणचरित्ताणि । खलु विशेषणे । चारित्रसम्बोधिरधिक्रियते मनुष्यत्वे, न शेषगतिष्विति । अधवा बुज्झध "किं रजेहिं विसएहिं कलत्रेहिं वा करेस्सध ?" [
]। प्रसुप्तस्य सम्बोधिर्भवतीत्यतः सुप्ता एव वक्तव्याः । एत्थ णिजुत्तिगाधा* दवं णिहौवेतो दरिसण-णाण तव-संजमो भावो । अधिकारो पुण भणितो णाणे तह दंसण चरित्ते ॥७॥३८॥
॥इति प्रथमः॥
१भो । इति पदं खं १ ख २ पु १ पु २ वृ० वी० नास्ति ॥ २किन्न व खं १ सं २ पु १ पु २० दी० ॥ ३पुण दी०॥ ४ राइओ खं १ पु २॥ ५णिहावेदो खं १॥ ६दसण खं १ ख २ पु २॥ ७°संजमा खं २ पु २॥ ८भाषेसं १ ख ९ पु२ वृ०॥
Jain Education International
For Private
Personal Use Only
w.jainelibrary.org.