SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंघो ॥६२॥ २ वेयालिय ज्झयणं पढमुद्देसो दव्वं च परसुमादी गाधा । विदालणमिति करणभूतम् । तत्र द्रव्ये परश्वादि । ज्ञानाद्यात्मकेन भावेन भाव एव मिथ्यात्वादिरूपो विदार्यते । भावे विदारणं णाण-दसण-चरित्ताणि । विदालणियं पि नामादि चतुर्विधम् । णाम-ठवणाओ तधेव । द्रव्यविदालणियं दारुगं । भावे अट्ठविधं कम्मं विदारिजति ॥४॥३५॥ वेतालियस्स गाधाए णिरुत्तं भण्णति वेतालियं इहं देसियं ति वेतालियं ततो होति । घेतालियं' इहं वित्तमत्थि तेणेव य णिबद्धं ॥ ५॥३६॥ वेतालियं इहं देसियं ति वेतालियं ततो होति । एतदेव करणभूतं वैतालिकमध्ययनम् । किं विदारयति ?, तदेव कर्म । आह—यद्येवं कर्मविदालणत्वाद् वैतालिकम् तेन सर्वाध्ययनानां वैतालिकत्वं प्रसज्यते, न वा तानि कर्मविदालणानि, विशेषो वा वक्तव्यः, उच्यते यो विशेषः-वेतालियं इहं वित्तमत्थि तेणेव य णिबद्धं, वैतालियनामवृत्तजातितया वा बद्धत्वाद् वैतालियं ॥ ५॥ ३६ ॥ अस्योपोद्धात: * कामं तु सासतमिणं कधितं अट्ठावयम्मि उसमेण । अट्ठाणउतिसुताणं सोऊण य ते वि पब्वइता ॥६॥३७॥ भरघेण भरधवासं णिजिऊण अट्ठाणउती वि भातरो भणिता-ममं ओलमगध, रज्जाणि वा मुयध त्ति । अहावते | भगवन् उसमसामी पुच्छितो-एवं भरधो भणति, किमेत्थ अम्हेहिं करणीयं ? ति । ततो भगवता तेसिं अंगारदाहगदिद्रुतं १वेतालीयं इह दे ख २॥ २ वेयालिकं तओ खं १ ख २ पु २ ॥ ३ लिकं तहा वित्त खं १ खं २ पु २॥ ४ सोऊणं ते खं २ । सोऊण वि ते खं १ पु २॥ ॥६२॥ Jain Educati o nal For Private & Personal Use Only jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy