________________
उद्देसम्मि य ततिए मिच्छत्तचितस्स अवचयो भणितो ३ ।
बजेयव्यो य सया सुहप्पमाओ जइजणेणं ॥२॥३३॥ उद्देसम्मि [य] ततिए. गाहा । ततिए मिच्छत्तादिचितस्स कम्मस्स अवचयो, “संवुडकम्मस्स भिक्खुणो" [सूत्र गा० १४२] एवमादि ॥ २ ॥ ३३ ॥ णामणिप्फण्णे णिक्खेवे वेतालियं ति । तत्थ गाधा
* वेतालियम्मि वेतालगो य वेतालणं वितालणियं ।
तिण्णि वि चउक्कगाई वितालगो एत्थ पुण जीवो ॥ ३ ॥ ३४॥ तत्थ वेतालगो णामादि चतुविधो । णाम-ढवणाओ तधेव । दव्ववेतालगो जो हि जं दव्वं वितालयति रथकारादिः। भावे णोआगमतोभावविदालगो साधुः । जीवो कम्मं विदालयति कम्मं वा जीवं ॥ ३ ॥ ३४ ॥ विदालणं पि णामादि चतुविधं, तत्थ गाधा
दव्वं च परसुमादी दंसण-णाण-तव-संजमा भावे । दव्वं च दारुगादी भावे कम्मं विदालणियं ॥ ४ ॥ ३५॥
१तइए अण्णाणचियस्स खं १ ख २ पु २ वृ० ॥ २ वेयालियं ति वे खं १ वृ०॥ ३ वियालणगं खं १॥ ४ वियाल खं १ ख २ पु २॥
Jain Education International
For Private & Personal Use Only
www.gainelibrary.org