________________
सर्वरोगावृतो अमुल्येकदेशेऽरोगः, यश्च सुखी नासौ बहुतरोपघातः, यथेष्टविषयसम्पदुपेतो[ऽनुपद्रवो] देवदत्तः । न चासौ मुक्तः, बहुतरोपनिबन्धनात् , इह यो बहुतरोपनिबन्धनो नासौ मुक्त इति व्यपदिश्यते, न चामुक्तः सुखमश्रुते, यथा सर्वाङ्गशीलितो विमुक्ताङ्गल्येकदेशः पुमान् ; यश्च मुक्तो नासौ बहुतरोपनिबन्धनो न च स्वल्पनिबन्धनः, यथाऽशीलितः पुमान् । त्वक्पर्यन्तमात्रशरीरव्यापी जीवः, तत्रैव तद्गुणोपलम्भात् , इह यस्य यावति गुणोपलम्भः स तन्मात्रो दृष्टः, यथा घटः, यश्च यत्रासन् न तस्य तत्र गुणोपलब्धिः ; यथाऽमेरम्भसि = [ विशेषा० १५८४ तः ८६ गाथानां स्वोपज्ञटीका ] ॥ १०॥ उक्ता एकात्मवादिनः । इदाणिं तज्जीवतस्सरीरवादी । ते भणंति
११. पत्तेयं कसिणे आया जे बाला जे य पंडिता।
संति पेचा ण ते संति णस्थि सत्तोपातिया ॥ ११ ॥ ११. पत्तेयं कसिणे आया०सिलोगो। पत्तेयं नाम पृथग् एकैकं शरीरं प्रति एक एवाऽऽत्मा भवति, न हि सर्वमेकात्मकम् । कसिणो णाम शरीरमात्रः, न तु शरीराद् व्यतिरिच्यते । बाला नाम मन्दबुद्धयः, पंडिता बुद्धिसंपण्णा, अथवा पंडिता जे एतं दरिसणं पवण्णा, तेषां प्रत्येकश एकैक आत्मा । तेषां तु संति पेच्चा ण ते संति, सन्तीति सन्ति आत्मानः, केवलं तु शरीरं आत्मा भूत्वेह च प्रेत्य न ते यान्ति । प्रेत्य नाम परभयो । कथम् ? न हि सत्ता औपपातिका विद्यन्ते ॥११॥
१ पञ्चा खं २ । पिच्चा वृ० दी० ॥ २°ववाइया खं २ । विवायया पु १ पु २॥ ३ पच्चा वा० मो० ॥ ४ सत्त्वा इत्यर्थः । "न सन्ति' न विद्यन्ते 'सत्त्वाः' प्राणिनः उपपातेन निवृत्ता औपपातिकाः, भवाद् भवान्तरगामिनो म भवन्तीति तात्पर्यार्थः।" इति वृत्तिकृतः॥
Jain Educa
t ional
For Private Personal Use Only
t.jainelibrary.org