________________
*
पढमो
सुयखंधो
णिज्जुत्ति
यतश्चैवं तेणचुण्णिजयं
१२. णत्थि पुण्णे व पावे वा णत्थि लोगे इतो परं । सूयगडंग
सरीरस्स विणासेणं विणासो होति देहिणं॥१२॥ १२. णत्थि पुण्णे व पावे वा सिलोगो। न हि किश्चित् तपो-दान-शीलैरप्याचर्यमाणैः पुण्यं बध्यते, हिंसायैर्वा पापम् । Kणत्थि लोगे इतो परं ति न चास्त्यन्यो लोकः यत्र पुण्य-पापे अनुकूल्येयाताम् । कस्मात् ? सरीरस्स विणासेणं विणासो ॥३२॥ होति देहिणं । स्यादेतत्-यदि पुण्य-पापे न भवतः तेनायमीश्वरः अनीश्वरो [वा] न विद्यते, नन्वेकस्मादेव पाषाणाद्
रुद्रादिप्रतिमा क्रियते पादप्रक्षालनशिला च, न चानयोः पुण्य-पापे स्तः, एवं स्वभावादेव ईश्वरो भवत्यनीश्वरो वा । उक्तं च
कण्टकस्य च तीक्ष्णत्वं, मयूरस्य च चित्रता। पौर्णाश्च नीलताऽऽम्राणां स्वभावेन भवन्ति हि ॥ १॥
सुत्तं
१ समयझ
यणं
पढमुद्देसो
तेषामुत्तरम् - विद्यमानकर्तृकमिदं शरीरम् , आदिमत्प्रतिनियताकारत्वात् , इह यदादिमत् प्रतिनियताकारं च तद् विद्यमानकर्तृकं दृष्टम् , यथा घटः; यच्चाविद्यमानकर्तृकं न हि तदादिमत् प्रतिनियताकारं च, यथाऽऽकाशम् ; यत्कर्तृकं चेदं
॥३२॥
१परे खं २ पु १ पु २० दी । वरे खं १॥ २ देहिणो खं १ ख २ पु १ पु २ वृ० पी०॥ ३ एतद्वाथानन्तरं खं २ पु १ Xपु २ प्रतिषु तज्जीवतच्छरीरवादी गतः इति वर्तते ॥ ४ स्य विचित्रता वृत्तौ ॥ ५ पौर्णाश्वनीलताऽऽत्राणां स्वभा
वा. मो० सं० । पर्णानां नीलता स्वच्छा स्वभा मु० । वर्णाश्च ताम्रचूडानां स्वभा वृत्तौ ॥ ६ हस्तचिह्नान्तर्गतोऽयं ग्रन्थKI सन्दर्भश्चर्णिकृता अक्षरशः विशेषावश्यकस्वोपज्ञटीकात आहृतोऽस्ति ॥
Jain Educa
t ional
For Private
Personal Use Only
www.jainelibrary.org