________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं
KeXOXOXOKX
पढमो सुयक्खंधो
१०. एवमेगो त्ति जंपंति मंदा आरंभणिस्सिया।
ऐगो किच्चा सयं पावं तेणं तिव्वं णियच्छति ॥१०॥ १०.एवमेगोत्ति पंति सिलोगो।एवं अनेन प्रकारेण योऽयमुक्तः एगोत्ति "एक एव पुरुषः" एवं प्रभाषन्ते मंदा नाम मन्दबुद्धयः, आरम्भे नियतं आश्रिता आरम्भनिश्रिताः। तेषामुत्तरम् –यदि विष्णुमयं सर्वं तेन एगो किच्चा सयं पावं, यदीश्वरः कर्ता तेन यदेकस्य सुखं दुःखं वा तत् सर्वेषामस्तु, एकात्मकत्वे हि सति एकः कृत्वा स्वयं पापं कथमस्य नु वेदको वेदयते ? नान्ये वेदयन्ते ? इति, यस्माच्च य एव पापं करोति स एव वेदयति, नान्यः, तेन एकात्मकत्वं न भवति । तेण तिव्वं णियच्छति त्ति य एव कर्ता स एव त्रिप्रकारं कायिकादि कर्म णियच्छति, वेदयतीत्यर्थः । अथवा त्रिभिस्तापयतीति त्रिप्रम् , किश्च तत् ?, कर्म । किश्चान्यत्-एकात्मकत्वे हि सति पितृ-पुत्रा-ऽरि-मित्रता न घटते । अथवा एकत्वे हि खल्वात्मनो न सुखादयः 'संविद्यन्ते, सर्वगतत्वात् , इह यत् सर्वगतं न तत् सुखादिगुणम् , यथाऽऽकाशम् । एवं न बध्यते, सर्वगतत्वात् , इह यत् सर्वगतं न तद् बध्यते , यथाऽऽकाशम् , यच्च बध्यते न तत् सर्वगतम् , यथा देवदत्तः । एवं न मुच्यते न कर्ता न भोक्ता [न मन्ता] न संसारीत्यादि । नाऽऽत्मैकत्वे सुखी, बहुतरोपघातात्, इह यो बहुतरोपघातो नासौ सुखी, यथा
१ समयज्झ
यणं पढमुद्देसो
OXOXXXXXX
॥३१॥
१ एवमेगे त्ति खं १ ख २ . दी। एवमेगे ति पु१ पु २॥ २एगे कि खं १ ख २ पु १ पु २ वृ० दी.॥ ३ पाव तिब्धं दुक्खं नि' सं १सं २ . दी० । पावं तेणं तिव्वं नि पु १ पु २॥ ४ निगच्छति दी०॥ ५ एतद्द्वाथानन्तरं खं २ पु१पु२ प्रतिषु सर्वगतवादी गतः इति वर्तते ॥ ६ स्य न वेदको चूसप्र० ॥ ७ हस्तचिहान्तर्गतोऽयं समग्रोऽपि चूर्णिग्रन्थसन्दर्भश्चर्णिकृताऽक्षरशः विशेषावश्यकखोपज्ञटीकात आहृतोऽस्ति ॥ ८ सम्पद्यन्ते विखो । सबटन्ते मु०॥
Jain Educati
o
nal
For Private & Personal Use Only
ainelibrary.org