SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ९. जथा य पुढवीथूभे एगे नाणा हि दीसइ । एवं भो! कसिणे लोएं विण्णू नाणा हि दीसए ॥९॥ ९. जथा य पुढवीथूमे० सिलोगो । यथेति येन प्रकारेण पृथिव्येव स्तूपः पृथिवीस्तूपः, तत्पुरुषसमासः, स एक एव | स्तूपो नानात्वेन दृश्यते । तद्यथा-निनोन्नत-सरित्-समुद्रोपल-शर्करा-सिता-गुहा-दरिप्रभृतिभिर्विशेषैर्विशिष्टोऽपि पृथिवीत्वेन [न] व्यतिरिक्तो दृश्यते, अथवा य एको मृत्पिण्डश्चक्रारोपितः शिवक-स्तूप-च्छन्न-मूल-घटादिभिर्विशेषैरुत्पद्यते । तथा चोक्तम्एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ १ ॥ [ब्रह्मविन्दूपनिषत् श्लोक १२] एवं भो! कसिणे लोए, कसिणग्गहणं न ह्यनीश्वरात्मकं किञ्चिदस्ति । विष्णूरिति विद्वान् विष्णुर्वा । नाना अर्थान्तरत्वे देव-मनुष्या-ऽजा-अवि-कृमि-पिपीलिका-वृक्ष-गुल्म-लता-वितान-चीरुधादिभिर्विशेषैदृश्यते परिणतः॥ ९॥ १ जहा य पुढवीवूहे एगे णाणिहि दीसंती खं १॥ २ लोए एगे विज्जाऽणुवत्तए खं १ ० दी । लोए विण्णू नाणा SIहिदीसए सं २ । लोए विष्णू नाणा हि वट्ठई पु१पु२॥ ३°च्छन्नमस्तल° मु०॥ Jain Education anal For Private & Personal Use Only vidinelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy