SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १६. दुहतो ते ण विणस्संति० सिलोगो। दुहतो णाम उभयतो, आत्मा प्रधानं चाक्षुषमचाक्षुषं वा ऐहिका-ऽऽमुष्मिको X वा लोकः दुहतो ण विणस्संति त्ति । स एवं आत्मा न जायते न म्रियते कदाचित् , नायं भूत्वा भविता न भूयः । अब्भो ( अजो?) नित्यः शाश्वतोऽयं पुराणो, न हन्यते हन्यमाने शरीरे ॥१॥ [भगवद्गीता भ० २ श्लो० २०] नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ १॥ अच्छेद्योऽयमभेद्योऽयमविकार्योऽयमुच्यते । नित्यः सततगः स्थाणुरचलोऽयं सनातनः ॥ २॥ [भगवद्गीता अ० २ श्लो० २३-२४] न चोत्पद्यते असदिति असत्कार्यपरिग्रहः, मृत्पिण्डे हि विद्यते घटः । सव्वे वि सव्वधा भावा, सव्वे महतादयो विकाराः । नियतिर्नाम प्रधानम् तामागताः । सा कथं फलवती भवति ? इति, यत् करोति न तस्य लभते फलं आत्मा, न फलति प्रकृतिः, न फलवतीत्यर्थः ॥ १६ ॥ १ अभिब्भो (अभिजो) वा. मो० ॥ २ अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च । नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ॥ इति पाठभेदो गीतायाम् ॥ Jain Educald a tional For Private & Personal Use Only Mananjainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy