SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ पिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥ ३५ ॥ १७. पंच खंधे वदंतेगे बाला उ खणजोइणो । अण्णा अणण्णो गाऽऽहु हेउयं वे अहेउयं ॥ १७ ॥ १७. पंच खंधे वदतेगे० सिलोगो । ते इ खंधा इमे रूपं १ वेदना २ विज्ञानं ३ संज्ञा ४ संस्काराः ५ । रूपणतो रूपम् १ वेतीति वेदना २ विजानातीति विज्ञानम् ३ सञ्जानातीति संज्ञा ४ शुभाशुभं कर्म संस्कुर्वन्तीति संस्काराः ५ । ते पुण खणजइणो क्षणमात्रं युज्जंत इति परस्परतः । न चैतेष्वात्माऽन्तर्गतो [ भिन्नो ] वा विद्यते, संवेद्यस्मरणप्रसङ्गादित्यादि तेषामुत्तरम् । अण्णो अणण्णो णेगाऽऽहु, केचिदन्यं शरीरादिच्छन्ति केचिदनन्यम् । शाक्यास्तु केचिद् नैवाच्यम् (नैवान्यं | केचिच्च नाप्यनन्यम् ) । तथा स्कन्धमातृका हेतुमात्रमात्मानमिच्छन्ति बीजाङ्कुरवत् । अहेतुकं शून्यवादिका: [ 1 लोके यावत्संज्ञा सामग्र्यमेव दृश्यते यस्मात् तस्मान्न सन्ति भावाः । भावाः सन्ति, नास्ति सामग्री । एवं जगदपि केचिद्धेतुमत् केचिदहेतुमदिति । अथवा हेतुमदिति विष्णुरीश्वरो वाऽस्योत्पादहेतुरिति, अहेतुमन्नाम येषां स्वभावत एव उत्पद्यते । यथा लोकायतिकानाम् - १ णेवाऽऽहु खं १ खं २ पु १ पु २ वृ० दी० ॥ ५ शक्या चूसप्र० ॥ मो० ॥ हेतु प्रत्यय-सामग्री पृथग्भावेष्वसम्भवात् । तेन तेनाभिलाप्या हि भावाः सर्वे स्वभावतः ॥ १ ॥ Jain Education Fonal २ च खं १ खं २ पु१ ॥ ३ वेयतीति मु० ॥ ४ स्मरणाप्रस वा० For Private & Personal Use Only XCXBXCX XOXOXOX पढमो सुयक्खंधो १ समयज्झयणं पढमुद्देसो ॥ ३५ ॥ Cainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy