________________
पिज्जुत्तिचुण्णिजयं
सूयगडंग
सुत्तं
॥ ३५ ॥
१७. पंच खंधे वदंतेगे बाला उ खणजोइणो ।
अण्णा अणण्णो गाऽऽहु हेउयं वे अहेउयं ॥ १७ ॥
१७. पंच खंधे वदतेगे० सिलोगो । ते इ खंधा इमे रूपं १ वेदना २ विज्ञानं ३ संज्ञा ४ संस्काराः ५ । रूपणतो रूपम् १ वेतीति वेदना २ विजानातीति विज्ञानम् ३ सञ्जानातीति संज्ञा ४ शुभाशुभं कर्म संस्कुर्वन्तीति संस्काराः ५ । ते पुण खणजइणो क्षणमात्रं युज्जंत इति परस्परतः । न चैतेष्वात्माऽन्तर्गतो [ भिन्नो ] वा विद्यते, संवेद्यस्मरणप्रसङ्गादित्यादि तेषामुत्तरम् । अण्णो अणण्णो णेगाऽऽहु, केचिदन्यं शरीरादिच्छन्ति केचिदनन्यम् । शाक्यास्तु केचिद् नैवाच्यम् (नैवान्यं | केचिच्च नाप्यनन्यम् ) । तथा स्कन्धमातृका हेतुमात्रमात्मानमिच्छन्ति बीजाङ्कुरवत् । अहेतुकं शून्यवादिका:
[
1
लोके यावत्संज्ञा सामग्र्यमेव दृश्यते यस्मात् तस्मान्न सन्ति भावाः । भावाः सन्ति, नास्ति सामग्री । एवं जगदपि केचिद्धेतुमत् केचिदहेतुमदिति । अथवा हेतुमदिति विष्णुरीश्वरो वाऽस्योत्पादहेतुरिति, अहेतुमन्नाम येषां स्वभावत एव उत्पद्यते । यथा लोकायतिकानाम् -
१ णेवाऽऽहु खं १ खं २ पु १ पु २ वृ० दी० ॥
५ शक्या चूसप्र० ॥
मो० ॥
हेतु प्रत्यय-सामग्री पृथग्भावेष्वसम्भवात् ।
तेन तेनाभिलाप्या हि भावाः सर्वे स्वभावतः ॥ १ ॥
Jain Education Fonal
२ च खं १ खं २ पु१ ॥ ३ वेयतीति मु० ॥ ४ स्मरणाप्रस वा०
For Private & Personal Use Only
XCXBXCX
XOXOXOX
पढमो सुयक्खंधो
१ समयज्झयणं पढमुद्देसो
॥ ३५ ॥
Cainelibrary.org