SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ "कः कण्टकानां प्रकरोति तैक्ष्ण्यं०" [ १८. पुढवी आऊ य तेऊ य तहा वाऊ य एकओ । चत्तारि धातुणो रूवं एवमाहंसु जाणगा ॥ १८ ॥ १८. पुढवी आऊ ऊ य० सिलोगो । केचिद् ब्रुवते चत्तारि धातुणो रुवं । एतेसिं उत्तरं जैत्तीए पंचमहब्भूतवादिणो [ सूत्रगा० ७ अवतरणतः ] आरम्भ ॥ १८ ॥ कथं अफलवाति ? ति ताव भण्णति १९. अगारमावसंता वि आरण्णा वा वि पैव्वगा । एतं दरसण मावण्णा सव्वदुक्खा विमुञ्चति ॥ १९ ॥ १९. अगारमावसंता० सिलोगो । यथास्वं एतानि दर्शनानि प्रपन्नाः ते पुनरगारत्वे वा वसन्ति, अरण्ये वा तापसादयः पव्त्रगा णाम वचइत्ता ( पव्वता ) दगसोयरियादयो । ते सव्वे वि एतं दरिसणमावण्णा सव्वदुक्खा विमुचंति, तच्चणियाण उवसगी व सिज्यंति, आरोपगा वि अणागमणधम्मिणो य देवा ततो चेव 'णिव्वंति । साङ्ख्यानामपि गृहस्थाः १ आऊ तेऊ खं १ ख २ पु १ पु २ वृ० दी० ॥ ३ य वाऊ य चूसप्र० ॥ ४ युक्तयेत्यर्थः । णिजुत्तीए चूसप्र० वृ० दी० ॥ ७ विमुच्चंती पु २ । विमुञ्चती खं १ खं २ पु १ ॥ ९ 'णिव्वंति' निर्वान्ति, सिध्यन्तीत्यर्थः ॥ ॥ Jain Educationonal ] ॥ १७ ॥ अन्ये ब्रुवते - २ यावरे वृ० दीपा० । जाणगा खं १ खं २ पु १ पु २ दी० पा० ॥ ६ इमं दरि खं १ खं २ पु १ पु २ मो० । गा वि विनंति पु० ॥ ५ पव्वइया पु१ पु २ ॥ ८ गा वि विज्ांति सं० वा० For Private & Personal Use Only CXXXXXXXXBXBXXXCX jatinelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy