________________
"कः कण्टकानां प्रकरोति तैक्ष्ण्यं०" [
१८. पुढवी आऊ य तेऊ य तहा वाऊ य एकओ ।
चत्तारि धातुणो रूवं एवमाहंसु जाणगा ॥ १८ ॥
१८. पुढवी आऊ ऊ य० सिलोगो । केचिद् ब्रुवते चत्तारि धातुणो रुवं । एतेसिं उत्तरं जैत्तीए पंचमहब्भूतवादिणो [ सूत्रगा० ७ अवतरणतः ] आरम्भ ॥ १८ ॥ कथं अफलवाति ? ति ताव भण्णति
१९. अगारमावसंता वि आरण्णा वा वि पैव्वगा ।
एतं दरसण मावण्णा सव्वदुक्खा विमुञ्चति ॥ १९ ॥
१९. अगारमावसंता० सिलोगो । यथास्वं एतानि दर्शनानि प्रपन्नाः ते पुनरगारत्वे वा वसन्ति, अरण्ये वा तापसादयः पव्त्रगा णाम वचइत्ता ( पव्वता ) दगसोयरियादयो । ते सव्वे वि एतं दरिसणमावण्णा सव्वदुक्खा विमुचंति, तच्चणियाण उवसगी व सिज्यंति, आरोपगा वि अणागमणधम्मिणो य देवा ततो चेव 'णिव्वंति । साङ्ख्यानामपि गृहस्थाः
१ आऊ तेऊ खं १ ख २ पु १ पु २ वृ० दी० ॥ ३ य वाऊ य चूसप्र० ॥ ४ युक्तयेत्यर्थः । णिजुत्तीए चूसप्र० वृ० दी० ॥ ७ विमुच्चंती पु २ । विमुञ्चती खं १ खं २ पु १ ॥ ९ 'णिव्वंति' निर्वान्ति, सिध्यन्तीत्यर्थः ॥
॥
Jain Educationonal
] ॥ १७ ॥ अन्ये ब्रुवते -
२ यावरे वृ० दीपा० । जाणगा खं १ खं २ पु १ पु २ दी० पा० ॥
६ इमं दरि खं १ खं २ पु १ पु २ मो० । गा वि विनंति पु० ॥
५ पव्वइया पु१ पु २ ॥ ८ गा वि विज्ांति सं० वा०
For Private & Personal Use Only
CXXXXXXXXBXBXXXCX
jatinelibrary.org