SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत्तं ॥३६॥ १ समयज्झ यण पढमुद्देसो अपवर्गमाप्नुवन्ति । एवं दरिसणमिति एवं सक्कदरिसणं वा जाणि य मोक्खवादिदरिसणाणि वुत्ता ताई पवण्णो सबदक्खाण मुच्चइ त्ति वुत्तं तं च ण भवति । कथं ते दशकुशलात्मके कर्मपथे स्थिता न निर्वान्ति ? यम-नियमात्मके वा सायादयः ? । तेषामर्थत एवोत्तरमनेनैव श्लोकेन अगारमावसंता तु, आरण्णा वा वि पव्वगा । एयं दरिसणमावण्णा, सव्वदुक्खा ण मुंचति ॥ १॥ ॥१९॥ किश्चान्यत् २०. तेणा विमं तिणच्चाणं ण ते धम्मविदूं जणा। जे ते तु वादिणो एवं ण ते ओहंतराऽऽहिता ॥ २०॥ तेणा विमं तिणच्चाणं ण ते धम्मविऊ जणा। जे ते तु वादिणो एवं ण ते संसारपारगा ॥ २१ ॥ २२. तेणा विमं तिणच्चाणं ण ते धम्मविऊ जणा। जे ते तु वादिणो एवं ण ते गम्भस्स पारगा ॥ २२॥ १ ते णावि संधि णच्या खं १ ख २ पु १ पु २ वृ० दी। “ते' पञ्चभूववाद्याद्याः 'नापि' नैव 'सन्धि' छिद्रं विवरम्” इति शीलाङ्कपादाः ॥ २"विओजणा सा०॥ ३ वातिणो खं १। वाइणो खं २ पु १ पु २॥ ४-५ ते णावि संधि णचा खं १ ख २ पु १ पु२ वृ० दी.॥ ॥३६॥ Jain Educati o nal For Private & Personal Use Only Mainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy