SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ २३. तेणा विमं तिणच्चाणं ण ते धम्मविऊ जणा। जे ते तु वादिणो एवं ण ते जम्मस्स पारगा ॥ २३ ॥ २४. तेणा विमं तिणचाणं ण ते धम्मविऊ जणा। जे ते तु वादिणो एवं ण ते दुक्खस्स पारगा ॥ २४ ॥ २५. तेणा विमं तिणच्चाणं ण ते धम्मविऊ जणा। जे ते तु वादिणो एवं ण ते मारस्स पारगा ॥२५॥ २०. तेणा विमं तिणचाणं. सिलोगो । तेण त्ति उपासकानामाख्या । कु(त्रि)ज्ञानेन त्रिपिटकज्ञानेन । [ण ते धम्मविद् विद्वांसो भवन्ति । जायन्ते इति जनाः। ये ते तु वादिणो एवं यथाऽऽदिष्टाः, एतच्च वक्ष्यामः । सर्वे न ते ओहंतराहिता, ओहो द्रव्ये भावे च, द्रव्यौधः समुद्रः, भावौधस्तु अष्टप्रकारं कर्म यतः संसारो भवति । न ते तस्य उत्पादका वा आहिताः आख्याताः ।। २०॥ २१. संसारे चैव संसरन् मोहमुपचिनोति, तस्याप्यपारकः ॥ २१ ॥ २२-२५. ततो गर्भ-जन्म-दुःख-माराणि ॥ २२ ॥ २३ ॥ २४ ॥ २५ ॥ सूचनई १-३ ते णावि साधणचा ख १ ख २१ पु २० पी० ॥ ४ ख्याज्ञानेन वा० मो० ॥ Jain Education internal anal For Private & Personal Use Only PHOnlinelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy