________________
पढमो
णिज्जुत्तिचुण्णिजुयं सूयगडंग
सुयक्खंधो
मुत्तं
॥३७॥
१ समयज्झ
यणं पढमुद्देसो
२६. 'संसारचक्कवालम्मि भमंता [य पुणो पुणो]। उच्चावयं णियच्छंता गम्भमेसंतऽणंतसो॥ २६ ॥ त्ति बेमि ॥
॥ पढमज्झयणे पढमो उद्देसओ १॥ २६. संसारचक्कवालम्मि० सिलोगो । एवमस्मिन् संसारचक्कवाले भ्रमन्तः चक्रवद् भ्रममाणा उच्चावयं णियच्छंता, उच्चाई उत्कृष्टानि अवचाई नीचानि मज्झिमाणि य दुक्खाई ताई अधिगच्छति । अथवा उच्चावचं अनेकप्रकारम् । संसारश्चानेकप्रकारः । तं णियच्छंता गम्भमेसंतऽणंतसो, गब्भो तिरिक्खजोणिय-मणुस्सेसु गब्भातो जम्मं, “एष मार्गणे" तं गभं एसंति, अणंतसो त्ति अणंतखुत्तो । अथवा उच्चावयमिति नानाप्रकारं कम्मं तं णियच्छंता तदुपायाद् गर्भ-जन्म१ षड्विंशगाथास्थाने खं २ प्रतौ सार्धा सूत्रगाथा वर्तते । तथाहि
णाणाविहाई दुक्खाई अणुभवंति पुणो पुणो । संसारचकवालम्मि मच्चु-चाहि-जराकुले।
उच्चावयाणि गच्छंता गम्भमेसंतऽणतसो॥२६॥ त्ति बेमि ॥ वृत्तिकृता श्रीशीलाकेन दीपिकाकृता चापि एषा सार्धगाथव व्याख्याताऽस्ति । खं १ पु१ पु २ प्रतिषु पुनः उपयुलाखतसाधगाथानन्तरम्
नातिपुत्ते (नातपुत्ते पु १ पु २) महावीरे एवमाह (°माहु पु १ पु २) जिणोत्तमे ॥ २७ ॥ त्ति बेमि।
इति गाथार्धयोजनेन गाथायुगलं वर्तते। चूर्णिकृत्परम्परायां तु प्रथमगाथापूर्वार्ध-द्वितीयगाथोत्तरार्धवर्जनरूपा एकैव गाथा वर्तत इति तैस्तदनुसारेणैव व्याख्यातमस्ति ॥ २प्रथमोद्देशकः ख १॥
॥३७॥
Jain Educati
o
nal
For Private
Personal Use Only
Jainelibrary.org