SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ मरणानि दुःखान्यनुभवन्ति । तानि तु न एकशः अनन्तशः अणादीयं अणवदग्गं दीहमेद्धं चाउरन्तं संसारकंतारं अणुपरियति ॥ २६ ॥ इति परिसमाप्तौ । बेमि न्ति भगवन्तादेशाद् ब्रवीमि न स्वेच्छया इति ॥ ॥ समयस्स पढमो उद्देसो सम्मत्तो १-१ ॥ [ समयज्झयणे बिइओ उद्देसओ । ] । बितियउद्देसयाभिसंबंधो—– स एव सूतकड - सुत्तकडअधियारोऽनुवर्त्तते स एव च ससमयपरूवणाधियारो वट्टए । ते परसमया यथास्वं स्वं पक्षं ( स्वपक्ष) क्षेपतः प्ररूप्य प्रत्युत्सृष्टाः, तदाश्रितापायाच उक्ताः, जधा “गव्भमेसंतऽणंतसो" [ सूत्रगा० २६] न्ति । णाणाविधाभिग्गहमिच्छादिट्ठीसु वणिज्जमाणेसु अयमवि अभिग्गहितमिच्छादिद्विविकप्पो वणिज्जति । तरस इमे चत्तारि अर्थाधिकारा [ नि० गा० २८ ], तं जधा — बितिए णियतिवातअत्याधियारो १ अण्णाणवादी २ णाणवादी ३ भिक्खुसमयाधियारो जेसिं चउव्विधं कम्मं चयं ण गच्छति ४ त्ति । एतेहिं चउहिं संसिया गन्भमेसंतणतसो ति, तदादीणि य दुक्खाणि पावंति इत्यतस्तं नाऽऽश्रयीत । तत्थ ताव णियतीवाद समयपरूवणत्थमिदमपदिश्यते— १ मद्धं वा उत्तरंता संसार वा० मो० ॥ Jain Education Sonal For Private & Personal Use Only nelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy