________________
पढमो सुयक्खंधो
१ समयज्झ
यणं पढमुद्देसो
णिज्जुत्ति
२७. आघायं पुणिहेगेसिं उववण्णा पुढो जिया। चुण्णिजुयं
- वेदयंती सुहं दुक्ख अदुवा लुप्पंति ठाणओ॥१॥ सूयगडंग
२७. आघायं पुणिहेगेसिं० सिलोगो । आघातं णाम आख्यातम् । पुनर्विशेषणे । किं विसेसेति ?, पूर्वसमयेभ्यो * विशेषयति नियतिवादमिति । इहेति अस्मिंल्लोके समयाधिकारे वा, एकेषां न सर्वेषाम् , उपपन्नास्तासु [ तासु] गतिसु
पृथक् इति पृथक् पृथग् न त्वेकात्मकत्वम् । जीवो त्ति वा पाणो त्ति वा एगहुँ । वेदयंती णाणाविधेसु ठाणेसु पृथग् ॥३८॥ IXणाणाविधाणि सुह-दुक्खाणि अणुभवंति । ते च तेभ्यो नानाविधेभ्यो दुःख[ स्थानेभ्यः सुख ] स्थानेभ्यश्च लुप्यन्ते, च्यवन्त इत्यर्थः ॥ १॥ येन च ते दुक्खेन लुप्यन्ते तन्नेयम्
२८. ण तं सयंकडं दुक्खं णे य अण्णकडं च णं।
सुहं वा जादि वाऽसुहं सेहियं वा असेहियं ॥२॥ २८. ण तं सयंकडं दुक्ख० सिलोगो। येन नियतिः करोति तेण ताव ण तं सर्यकर्ड दुक्खं, न पुरुषकारकृतमित्यर्थः । यत् स्वयंकृतं न भवति इत्यतो ण [य] अण्णकडं च णं, अन्येन कृतं अण्णकडं । च पूरणे । अन्यो नाम पुरुषः । तदुभयकृतमपि न भवति, न चाकृतम् । तत् कथम् ?, उच्यते-सुहं वाजदि वाऽसुहं, अनुग्रहोपघातलक्षणे सुख-दुक्खे । सेधनं
१अक्खायं पु १ पु २ ॥ २ पुण एगोसि खं १ ख २ पु १ पु २ वृ० दी० ॥ ३ वेदयति खं १ ख २ पु१पु २॥ ४ लपति खं १॥ ५ कओ अण्ण खं १सं २ पु १ पु २ वृ० दी.॥ ६ जति वा दुक्खं खं १ खं २ पु १३२ ० ० ॥ १॥
| ।। २८ ।।
Jain Educatio
n
al
For Private & Personal Use Only
www.jainelibrary.org