SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो १ समयज्झ यणं पढमुद्देसो णिज्जुत्ति २७. आघायं पुणिहेगेसिं उववण्णा पुढो जिया। चुण्णिजुयं - वेदयंती सुहं दुक्ख अदुवा लुप्पंति ठाणओ॥१॥ सूयगडंग २७. आघायं पुणिहेगेसिं० सिलोगो । आघातं णाम आख्यातम् । पुनर्विशेषणे । किं विसेसेति ?, पूर्वसमयेभ्यो * विशेषयति नियतिवादमिति । इहेति अस्मिंल्लोके समयाधिकारे वा, एकेषां न सर्वेषाम् , उपपन्नास्तासु [ तासु] गतिसु पृथक् इति पृथक् पृथग् न त्वेकात्मकत्वम् । जीवो त्ति वा पाणो त्ति वा एगहुँ । वेदयंती णाणाविधेसु ठाणेसु पृथग् ॥३८॥ IXणाणाविधाणि सुह-दुक्खाणि अणुभवंति । ते च तेभ्यो नानाविधेभ्यो दुःख[ स्थानेभ्यः सुख ] स्थानेभ्यश्च लुप्यन्ते, च्यवन्त इत्यर्थः ॥ १॥ येन च ते दुक्खेन लुप्यन्ते तन्नेयम् २८. ण तं सयंकडं दुक्खं णे य अण्णकडं च णं। सुहं वा जादि वाऽसुहं सेहियं वा असेहियं ॥२॥ २८. ण तं सयंकडं दुक्ख० सिलोगो। येन नियतिः करोति तेण ताव ण तं सर्यकर्ड दुक्खं, न पुरुषकारकृतमित्यर्थः । यत् स्वयंकृतं न भवति इत्यतो ण [य] अण्णकडं च णं, अन्येन कृतं अण्णकडं । च पूरणे । अन्यो नाम पुरुषः । तदुभयकृतमपि न भवति, न चाकृतम् । तत् कथम् ?, उच्यते-सुहं वाजदि वाऽसुहं, अनुग्रहोपघातलक्षणे सुख-दुक्खे । सेधनं १अक्खायं पु १ पु २ ॥ २ पुण एगोसि खं १ ख २ पु १ पु २ वृ० दी० ॥ ३ वेदयति खं १ ख २ पु१पु २॥ ४ लपति खं १॥ ५ कओ अण्ण खं १सं २ पु १ पु २ वृ० दी.॥ ६ जति वा दुक्खं खं १ खं २ पु १३२ ० ० ॥ १॥ | ।। २८ ।। Jain Educatio n al For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy