SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सिद्धिः, निर्वाणमित्यर्थः । इयन्तश्च जीवाश्रया भावाः सर्वे नियतीकृताः, न वीर्य पुरुषकारोऽस्ति, सर्वमहेतुतः प्रवर्तत इति ॥२॥ एषा णियतिवादिदिट्ठी । अकम्मिकाणं च कालवादीणं च टिटी २०ण सई कडं ण अण्णेहिं वेदयंति पुढो जिया। संगइयं तं तहा तेसिं इहमेगेसिमाहितं ॥३॥ २९. ण सई कडं ण अण्णेहिं० सिलोगो । णियतीसभावमेत्तमेले । मंग गो। णियतीसभावमेत्तमेवेदं । संगइयं त] तहा तेसिं, संगतियं णाम सहगतं ] संयक्तमित्यर्थः अथवाऽस्याऽऽत्मनः नित्यं सङ्गतानि इति । संगतेरिदं संगतियं भवति. संगतेर्वा हितं संगतिकं भवति । तहा तेसिं ति जेण जधा भवितव्य ण तं भवति अण्णधा । इहेति इहलोके नियतिवाददर्शने वा एगेसिं ण सव्वेसिं आहित आख्यातम् ॥ ३॥ते तु नियतिवादिणो ३०. एवमेताइं जंपंता बाला पंडितवादियो। णियता-ऽणियतं संतं अयाणमाणा अबुद्धिआ॥४॥ 30. ताई जंपता० सिलोगो । एवं अवधारणे । कानि (यानि) एतानि कुदर्शनानि ताणि सद्दहंता नियइवाय १ सयं कडं खं १ ख २ पु १ पु २॥ २ संगतियं खं १॥३'सि आहियं खं १॥ ४ अथवा स्यान्मनः चूसप्र० ॥ ५ मेयाणि खं १ खं २ पु१ पु२॥ ६ पंडियमाणिणो खं २ पु १ पु दीपंडियनाणिणो ख १॥ ७णिययाऽणिययं खं १ ख २१ पु२॥ ८ अयाणता अबु खं १ अजाणता अबुखं २ पु १ पु२॥ Jain Educati o nal For Private & Personal Use Only Wijainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy