SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुतं ॥ ३९ ॥ अम्मादी आकर्मिकाः, अहवा परूवेइ नियइवाददर्शनम् । बाला पंडितवादिणो, बालास्तथा पंडितवादिणो अपण्डिताः पण्डितप्रतिज्ञाः । ते हि णियता ऽणियतं संतं जे जधा कडा कम्मा ते तधा चैव णियमेण वेदिज्जंति त्ति एवं नियतं । तं जधा—णिरुवक्कमायू देव-णेरतिय त्ति, अणियतं सोवकमायुं ति । एतं णियता ऽणियतं संतं सम्भूतं अयाणमाणा अबुद्धिआ, अबुद्धिकाः मन्दमेधस इत्यर्थः ॥ ४ ॥ ते अमेधस एवमेतं अयाणंता ३१. एवमेगे तु पासत्था अजाणता विप्पगब्भिया । एवं वट्ठिता संता त्तदुक्खविमोयगा ॥ ५ ॥ ३१. एवमेगे तु पासत्था० सिलोगो । एवं अवधारणे । न जाणता अजाणता । किमयाणंत त्ति ? तमेव जियतमणियतं च अजाणता विप्रगल्भिता, तेनैव स्वयंविकल्पितमिथ्यादर्शनाभिनिवेशे असज्जना इवासत्कर्मभिर्धृष्टीभूता लज्जनीयेनापि न लज्जन्ते इत्यर्थः । एवं पुवट्ठिता संता, एवं नाम यद्यप्यभिगृह्य तानि नानाविधानि बालतपांसि स्वे स्वे दर्शने यथोतमुपास्थिता गुर्वादिविनययुक्ताः सर्वप्रकारेण यथोक्तज्ञानात्मनि न विसीदंति तथाप्यात्मानं न संसाराद् विमोचयन्ति । उक्तं च — “मिथ्यादृष्टिरवृत्तस्थः ०" [ ]॥५॥ १ अबुद्ध्या अबुद्धि: मन्द चूस० ॥ २स्था ते भुजो विप्प खं १ खं २ पु १ पु २ वृ० पी० ॥ ३ पवट्टिया पी० ॥ ४urs agक्ख विमोक्खगा वृ० । ण ते दुक्खविमोयगा दी। ण ते दुक्खविमोक्खया खं १ खं २ पु१पु २ ॥ For Private & Personal Use Only Jain Education national BXCXBXCXX CXCXXXCXXXX पढमो सुयक्खंधो १ समयज्झ यणं पढमुद्देसो ॥ ३९ ॥ jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy