________________
स्यात्-कथं ते न संसारपारपारगा भवंति ?, मिथ्यादर्शनेनोपहतत्वात् । दृष्टान्तः
३२. जविणो मिगा जधा संता परिताणेण तजिता।
असंकिताई संकंति संकिताई असंकिणो॥६॥ ३२. जविणो मिगा जधा संता० सिलोगो । जब एषां विद्यत इति जविनः । के च ते ? मृगाः, तत्रापि वातमृगाः परिगृह्यन्ते । संतग्रहणान्निरुपहतशरीर-वयो-ऽवस्था अक्षीणपराक्रमाः । परितन्यत इति परितानः वागुरेत्यर्थः । तज्जिता वारिता, प्रहता इत्यर्थः, न शक्यमेतत् परितानं निस्सर्तुम् । सा च एगतो वागुरा, एकतो हस्त्यश्व-पदातिवती यथाविभवतो सेना, एकतः पाश-कूटोपगा यथाविभागशः । नित्यत्रस्ताः तत्र ते मृगाः स्वजात्यादिभिः परितुद्यमाना मरणभयोद्विना असंकिताई | संकेति ॥ ६ ॥ स्यात्-कि शङ्कनीयम् ? किं न ? इति, उच्यते
३३. परिताणियाणि संकंता पासिताणि असंकिणो।
अण्णाणभयसंविग्गा संपलिंति तहिं तहिं ॥७॥ ३३. परिताणियाणि संकंता सिलोगो । परि सर्वतः ततानि परिततानि । यानि वा तानि पुनः बज्झ-पोत-रज्जुमयानि तान्यशङ्कनीयाः परिशङ्किताः । त एवं वराकाः अण्णाणभयसंविग्गा, अज्ञानभयं नाम त एवं न जानते-यथैषा वागुरा दुर्लङ्घन्था, न चाधः शक्यते निस्सर्तुम् । ततस्तेऽज्ञाना भयेन संविग्ना तहिं तहिं संपलिंति अणुकूडिलेहिं अण्णपासेहिं; अथवा
१ वजिता खं २ पु २ ० दी० । तज्जिता खं १ पु १ वृपा० दीपा० ॥ २ परियाणियाणि खं १ खं २ पु १ पु २॥ ३ संपरिअंति पु. वृ० दी.॥ ४न वधः चूसप्र०॥
Jain Education
a
nal
For Private & Personal Use Only
देशnelibrary.org