________________
पढमो
णिज्जुत्तिचुणिजुयं सूयगडंग
सुयक्खंधों
॥३४॥
१समयज्झ
यणं
पढमुद्देसो
१५. संति पंच महन्भूता इधमेगेसि आहिता।
आतच्छट्ठा पुणेगाऽऽहु आया लोगे य सासते ॥१५॥ १५. संति पंच महन्भूता० सिलोगो । संति विद्यन्ते। पंच इति तन्मात्रग्रहणम् । महब्भूता इति पृथिव्यादयः । इध त्ति इह कुपापण्डिलोके। एगेसिं ति ण सव्वेसिं । आहिता व्याख्याताः । ते तु आतच्छवा पुण एगे आहु-पंचमहब्भूतियं | 6] सरीरं, सरीरी छट्ठो, स च आत्मा लोकश्च शाश्वतः । लोको नाम प्रधानः सम्यक्त्वं चेति ॥ १५॥
१६. दुहतो ते ण विणस्संति णो य उप्पजए असं ।
सब्वे वि सब्वधा भावा णियतीभावमागता ॥ १६॥" को बेपई अकय ? कयणासो पंचहा गई णस्थि । देव-मणुस्सगया-ऽऽगइ-जाईसरणाइयाणं च ॥१॥ ण हु अफल-थोव-ऽणिच्छित-ऽकालफलत्तणमिहं अदुमहेऊ । णादुद्ध-थोषदुद्धत्तणे णगावित्तणे हेऊ ॥१॥
समओ समत्तो॥ अत्र णगावित्तणे इति स्थाने खं १ प्रतौ णमाइत्तणे इति तथा खं २ प्रतौ णमायत्तणे इति च पाठमेदौ वर्तेते, पु २ प्रतौ पुनः णगा| वित्तणे इत्येव पाठो वर्तते । एतद् गाथायुगलं नियुक्त्यादर्शेषु वरीवृत्यत एव, किञ्च चूर्णिकृता नास्त्यादृतं व्याख्यातं वा ॥ | १ पुणेगाऽऽह खं १ । पुणो आहु खं २ पु १ पु २ । पुणेवाऽऽहु वृ० दी० ॥ २ प्रधानसम्य चूसप्र० ॥ ३ ते विण पु १ | पु२॥ ४ सव्वया खं २॥ ५ एतद्गाथानन्तरम् खं २ पु २ आत्मस्वच्छ (षष्ठ) वादी गया इति वर्तते । पु १ प्रतौ पुनः आत्म| छट्टवादी गया इति वर्त्तते ॥
॥३४॥
Jain Educata
For Private
Personal Use Only
mainelibrary.org.