________________
विद्यते । कारवं चेव त्ति न चैनमन्यः कारयति विष्णुरीश्वरो वा । सव्वं कुव्वं ण विजति त्ति, सर्व सर्वथा सर्वत्र सर्वकालं | चेति, अथवा यदपि च किञ्चित् करोति तथापि सर्वकर्ता न भवतीति कृत्वा अकर्ता एव भवति । एवं अकारओ अप्पा, एवं अनेन प्रकारेण योऽयमुक्तः । एगे णाम साङ्ख्यादयः ॥ १३ ॥
१४. जे ते तु वादिणो एवं लोए तेसिं कुओ सिया।
तमातो ते तमं जंति मंदा आरंभणिस्सिता ॥ १४॥ १४. जे ते तु वादिणो एवं० सिलोगो । जे ते त्ति णिद्देसे । तु विसेसणे । अकर्तृवादिनो लोकत्वात् सम्यक्त्वलोको ज्ञान० संयमलोको वा, अथवा योऽभिप्रेतो लोकः परोऽन्यो वा स तेषां नास्ति । तेन पुनरनभिप्रेतलोकमेव तमातो ते तमं जंति, तम इति मिथ्यादर्शनं अज्ञानं वा, तस्मात् तमसः तम एव यान्ति । तमो द्वेधा हि-द्रव्ये भावे च । द्रव्ये नरकः तमस्कायः कृष्णराजयश्च, भावे मिथ्यादर्शनं एकेन्द्रिया वा । मंदा उक्ताः [सूत्रगा० १०]। आरम्मे द्रव्ये भावे च । द्रव्ये षटूकायवधः, भावे हिंसादिपरिणता असुभसंकप्पा । अथवा-"मोहेण पाउता" मोहः अज्ञानं तेन प्रावृताः समाच्छन्नाः ।। १४ ॥' उक्ताः अकारकवादिनः । इदाणिं आयच्छट्ठा-ऽफलवादि त्ति
१ अनेनैव प्रकापु०॥ २ को खं २॥ ३ मंदा मोहेण पाउता चूपा० ॥ ४ एतद्गाथानन्तरं खं २ पु १ पु २ प्रतिषु अकिरियवादी गया इति वर्तते ॥ ५ चतुर्दशसूत्रगाथाव्याख्यानानन्तरं वृत्तिकृता श्रीशीलाकेनाकारकवादिमतनिरासार्थकं नियुक्तिगाथायुगलं व्याख्यातमस्ति । तदम्
Jain Educa
t ional
For Private Personal Use Only
wnlm.jainelibrary.org