________________
ial
पढमो सुयक्खंधो
सुत्तं
१ समयज्झ
यणं
पढमुद्देसो,
णिज्जुत्ति
स्मरति सोऽविनष्टो दृष्टः, यथा बाल्यकालानुभूतानां यज्ञदत्तः । अथ मन्यसे-जन्मान्तरविनष्टोऽप्यनुस्मरति, विज्ञानसन्तानावचुण्णिजयं स्थानात्, उच्यते, एवमपि भवान्तरसद्भावः सर्वशैरीरेभ्यश्च विज्ञानसन्तानार्थान्तरता सिद्धा, अविच्छिन्नविज्ञानसन्तानात्मकश्चेसूयगडंग Ixत्यात्मेति शरीरादर्थान्तरमेव सिद्धः। [विशेषा० गा० १५६७ तः ७० तथा १६६७ तः ७२ पर्यन्तगाथानां स्वोपज्ञटीका]। तथा च
विण्णाणतरपुव्वं बालण्णाणमिह णाणभावातो। जध बालणाणपुव्वं जुवणाणं तं च देहहियं ॥१॥ ॥३३॥ पढमो थणाभिलासो अन्नाहाराभिलासपुब्योऽयं । जध संपदाभिलासोऽणुभूतितो सो य देहहितो॥२॥
[विशेषा० गा० १६६१-६२] ॥ १२ ॥ उक्तस्तजीवतच्छरीरवादी । । इदाणिं अकारकवादिणो भणंति । तेषामयं पक्षः
१३. कुव्वं च कारवं चेव सव्वं कुव्वं ण विजति ।
एवं अकारओ अप्पा एवमेगे पगम्भिया ॥१३॥ १३. कुव्वं च कारवं चेव सिलोगो । करोतीति कर्ता, सः "स्वतन्त्रः कर्ता" [पाणि० सू०१-४-५४] इति कृत्वा न
१ “यथा बाल्यकालानुभूतानामन्यदेशानुभूतानां वाऽर्थानामनुस्मा देवदत्तः । यश्च विनष्टो नासावनुस्मरति, यथा जन्मान्तरोपरतः; न चान्यानुभूतानामर्थानामन्यस्याकृतसङ्केतस्यानुस्मरणमस्ति, यथा देवदत्तानुभूतानां यज्ञदत्तस्य । अथ मन्यसे” इति विस्खो० पाठः ॥ २ भावान्त' चूसप्र०॥ ३ शरीरिभ्य° चूसप्र०॥ ४°लासो पुवो अन्नाहाराभिलासस्स । जध चूसप्र० । 'लासो पुव्वं आहारऽभिलसमाणस्स । जध मु.॥ ५कारयं चेव सं २ पु १ पु२॥६विजती खं १ पु १॥ ७एवं ते उ पग' सं १ . दी। ते उपवं पग खं २ पु पु२॥
॥३३॥
Jain Education
D
o nal
For Private & Personal Use Only
dinelibrary.org