________________
पढमो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुयक्खंधो
विजं ति, विजं ति विद्वान् । सेवमायाणध भयंतारो त्ति, स इति निर्देशः, स माहणः समणः भिक्खू णिग्गंथे चि वा एवं अनेन प्रकारेण प्रयुक्तः आयाणध गेण्हधि, भयंतारो भए इहलोगादिभयात् त्रातारो ॥ ५ ॥ बेमि त्ति अज्जसुहम्मो जंबुगाम भगति । भगवतो बद्धमाणसामिस्साऽऽदेसेण ब्रवीति, न खेच्छयेति ॥
॥ गाथाषोडशकचूर्णिः ॥ १६॥ ॥ पढमो सुयक्खंधो सम्मत्तो॥
१६ गाहासोलसगज्झयणं
॥३०२॥
*
॥३०२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.