SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ६३५. एत्थ वि णिग्गंथे० [सूत्रम् ] । जहदिढेसु ठाणेसु वट्टति, ते वि य समण-माहण-भिक्खुणो । णिग्गंथे किंचि णाणत्तं, तं जधा-एगे एगविद्, एगे दबतो भावतो य, जिणकप्पिओ दव्वेगो वि भावेगो वि, थेरा भावतो एगो, दव्वतो कारगं प्रति भइता । एगविद् एकोऽहं न च मे कश्चित् , अथवा "एगतिए विद" एगंतदिट्ठी ओए, "इणमेव णिग्गंथं पावयणं०" [ श्रमणप्रति०] नान्यत् । बुद्धि त्ति धम्मो बुद्धो। सोताई कम्मासवदाराई, ताई छिण्णाइं जस्स सो छिण्णसोतो। लोगे वि भण्णइ-"छिण्णसोत्ता णदि" त्ति । सुदु संजते सुसंजते । सुदु समिए सुसमिए । समभावः सामायिकम् , सोभणसामाइए सुसामाइए । आतप्पवादप्पत्ते विदु त्ति, अप्पणो पवादो अत्तप्पवातो, यथा-अस्त्यात्मा नित्यः अमूर्तः कर्ता भोक्ता उपयोगलक्षणः, य एवमादि आतप्पवादो सो य पत्तेयं जीवेसु अस्थि त्ति, न एक एव जीवः सर्वव्यापी, एवं जानानो विदु विद्वान् । दुहतो त्ति दव्वतो भावतो य, सोता णि इंदियाणि, दव्यतो संकुचितपाणि-पादो। लास्सुत्तिकारणाणि सुणमाणो वि ण सुगति पेच्छमाणो वि ण पेच्छति । भावतो इंदियत्थेसु राग-दोसण गच्छति ॥ १ ॥ अतो दुहतो वि सोतपलिच्छण्णे । णो पूयणट्ठी णाम ण पूया-सक्कारादि पत्थेति, पूएज्जमाणो वि ण सादिजइ पंचसमितो । धम्मट्ठी णाम धर्ममेव चेष्टते भाषते वा, भुङ्क्ते सेवते, नान्यत् प्रयोजनम् । धम्मविदु त्ति सर्वधर्माभिज्ञः । नियागं णाम चरित्तं तं पडिवण्णो । समियं चरे सम्यक् चरेत् । दंते दविए वोसहकाए एवंगुणजातीए णिग्गंथे त्ति COM Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy