________________
पढमो
णिज्जुत्ति
तं जहा-अणुण्णते णावणते, ण उण्णते अणुण्णते । उण्णओ णामादि चतुविधो, दव्वुण्णतो जो सरीरेण उण्णतो, सो XI चुण्णिजयं भयितो, भावुण्णतो जात्यादिमदस्तब्धो एव स्यात् । अवनतोऽपि शरीरे भजितः, भावे तु दीनमना न स्यात् , अलाभेन वा सुयक्खंधो सूयगडंग- 'ण मे कोइ पूयेति' त्ति ण दुग्मणो होज । दंते दविए वोसट्टकाए पूर्ववत् । संविधुणीय विरूवरूवे परीसहोवसग्गे सुत्तं त्ति, एगीभावेण विधुणीय संविहुणीय । विरूवरूवे त्ति अणेगप्पगारे बावीसं परीसहे दिव्बा सउवसग्गे । अज्झप्पजोग
१६ गाहासुद्धादाणे अध्यात्मैव योगः अध्यात्मयोगः, अध्यात्मयोगेन शुद्धमादत्त इति अज्झत्थजोगसुद्धादाणे । उवहिते संजमुट्ठा॥३०१॥
सोलसगणेणं । ठितप्पा-णाण-दसण-चरित्तेहिं । संखाए परिगणेत्ता गुण-दोसे । परदत्तभोइ त्ति परकड-परणिहितं फासुएसणिज्ज भुंजति त्ति । एवंविधो अट्ठविधकम्मभेत्ता भिक्खु ति वच्चे ३॥ ४ ॥ इदाणिं णिग्गंथो
ज्झयणं ६३५. एत्थ वि णिग्गंथे एगे एगविदू वुद्धे छिण्णसोते सुसंजते सुसमिए सुसामाइए आतप्पवादपत्ते विदू दुहतो वि सोतपलिच्छण्णे णो पूँयणही धम्मट्टी धम्मविद् णियागपडिवण्णे सर्मियं चरे दंते दविए वोसट्टकाए णिग्गंथे ति विजं । सेवमायाणध भयंतारो॥५॥त्ति बेमि ॥
॥गाहासोलसगज्झयणं ॥ १६ ॥ पंढमो सुयक्खंधो सम्मत्तो ॥१॥ १एगतिए विदू चूपा० । एगंतबिदू वृपा०॥ २ संछिण्णसोते खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ आयवाद खं १ पु १
a||३०१॥ वृ० दी० ॥ ४°लिच्छिपणे खं । खं २ पु १ पु २ वृ० दी० ॥ ५पूया-लक्कार-लाभट्ठी धम्मट्टी पु २० दी ॥ ६ समयं Pal७त्ति वच्चे से एवमेव जाणह जमहं भयं खं २ पु १ पु २ ६० दी० । त्ति बच्चे । से एवमायाणह जमहं भयं खं १॥
८ गाहा सत्त सयाणि । पढमो सुयक्खंधो बीयमागमस्स खं १ ॥
Jain Education S
onal
For Private & Personal Use Only
www.jainelibrary.org.