________________
६३३. एत्थ वि समणे० [सूत्रम्] । य एते पापकर्मविरताद्याः माहणगुणा वुत्ता जाव माहणे त्ति, एत्थं गुणगणे समणो त्ति वच्चो । अनेन सूत्रेण इमे चान्ये, तं जधा-अणिस्सिते अणिदाणे, अणिस्सिते त्ति सरीरे काम-भोगेसु य । अणिदाणे त्ति ण णिदाणं करेति । आदाणं च येनाऽऽदीयते तदादानम्, राग-द्वेषौ हि कर्मादानं भवति । अतिवातं च वायुः प्राणा बलं प्राणा इंदियपाणा एभ्यः जो अतिपात: प्राणातिपात इत्यर्थः । बहिद्धं मैथुन-परिग्रहौ, एगग्गहणे सेसाण वि मुसाबादा-ऽदत्तादाणागं गहगं कतं भवति । उक्ता मूलगुणाः । उत्तरगुणास्तु-कोधं च माणं च मायं च लोभं च पेजें च दोसं च, इच्चेवं जातो जातो आदाणातो, इति एवं इच्चेब, जतो जतो प्राणातिपाततः मृषावादाद्वा आत्मनः प्रद्वेषहेतून पश्यति तस्माद् आदानम् , कर्महेतुरित्यर्थः, पुव्वं पडिविरते त्ति पूर्वम् आदावेव ततो विरतो भावप्राणातिपातवेरमणमनुवर्त्तते, एकग्रहणाच मृषावादादिविरतोऽपि । स एवं भवति दंते इंदियदमेणं, दविओ राग-दोसरहितो, वोसहकाए गच्छवासी गच्छनिर्गतः, समणे इति वाच्यः २ ॥ ३ ॥ भिक्षुरिदानीम्
६३४. एत्थं पि भिक्खू अणुणते णावणते दंते दविए वोसहकाए संविधुणीय विरूवरूवे परीसहोवसग्गे अज्झप्पजोगसुद्धादाणे उवट्टिते ठितप्पा संखाए परदत्तभोई भिक्खु त्ति वच्चे ३ ॥४॥ ६३४. एत्थं पि भिक्खू० [सूत्रम् ] । जतो पावकम्मविरतादिणो माहणगुणा बुत्ता, एत्थ वि भिक्खू । इमे चान्ये,
१ पुणगणे चूसप्र०॥ २ वातुःपु० ॥ ३°णते विणीए णामए दंते खं १ खं २ पु १ पु २ वृ० दी । "अण्णए णावपए महेसी" उत्तरा० अ० २१ गा० २० । “अगुनए नावणए अप्पहिढे अगाउले।" दशवै० अ० ५ उ. १ गा० १३ ॥
सूयगडं ५१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.