________________
णिन्जुतिचुण्णिजयं सूयगडंग
सुतं
॥ ३०० ॥
रागो त्ति भणितं होति । दोसो अप्रीतिः । कलहो बिग्गहो सपक्ख- परपक्खे वा । अन्भक्खाणं असम्भूताभिनिवेसो यथा-त्वमिदमकार्षीः । पइसुण्णं करेति पिसुणो । परं परिवदति दुस्सीलादीहिं [ परपरिवादो ], । अरती धम्मे । अधम्मे रती । मायामसं मायासहितं यदनृतम् । मिच्छादंसणं
१ च मुसावायं च बहिद्धं खं १ खं २ पु १ वृ० दी० ॥ २ कोहं च लोभं च पु २ । अत्र पाठभेदे “आद्यन्तग्रहणे मध्यस्यापि ग्रहणम्” इति क्रोध-लोभग्रहणे मान-माययोरपि ग्रहणं बोद्धव्यम् ॥ ३ जतो जतो खं १ ख २ पु१ ॥ ४ सहेतुं ततो ततो खं १ खं २ पु १ ५ विरते विरते पाणाइवायाओ दंते खं २ पु १ पु २ । 'विरते पाणाइवाया सिआ दंते सा० । 'विरते. सिया दंते
णत्थि ण णिचण कुणति कतं ण वेदेति णत्थि णेव्वाणं । णत्थि य मोक्खोवायो छ मिच्छत्तस्स ठाणा ॥ १ ॥ [ सम्मतितर्क का० ३ गा० ५४ ]
एतं सलं मिच्छादंसणसलं । एवमादीसु पावकम्मेसु जो विरतो सो विरतसव्वपावकम्मे । ईरियादीहिं समितो | सोलसगदीहिं सहितो | सदा सव्वकालं, "यती प्रयत्ने” सर्वकालं प्रयत्नवानिति । णो कुज्झेज्ज, ण माणं करेज्ज । एवंविधगुणवत्थे सत्थमुग्धा डेहिं ववदिस्सति माहणे ति वच्चो भण (ण्ण) ति १ ॥ २ ॥ श्रमणगुणप्रसिद्धयेऽपदिश्यते— ६३३. एत्थ वि समणे अणिस्सिते अणिदाणे आदाणं च अतिवातं च बहिद्धं च कोधं च माणं च मायं च लोभं च पेज्जं च दोसं च, इश्वेवं जातो जातो आदाणातो अपणो पदोहेतू तातो तातो आदाणातो पुवं पडिविरंते भवति दंते दविए वोस - काए समणे त्ति बच्चे २ ॥ ३ ॥
पु २ ॥ वृ० दी० ॥
Jain Education International
pay-ayoyyyy XX
For Private & Personal Use Only
पढमो सुयक्खंधो
१६ गाहा
ज्झयणं
॥ ३०० ॥
www.jainelibrary.org.