SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ भवति समणो, अथवा "णस्थि य से कोइ वेसो पिओ व."।[अनु० पत्र २५६ तथा माय. नि. गा. ८६८] २ | "भिदिर | विदारणे" क्षु इति कर्मण आख्या, तं भिंदतो मिक्खू भवति ३ । बज्झ-ऽन्भंतरातो गंथातो णिग्गतो णिगंथो ४। एवमेतेगट्टिया माहणणामा चत्तारि, वंजणपरियारण वा किंचि णाणतं, अत्थो पुण सो चेव ॥१॥ ६३२. पडियाहु-भंते! कधं दंते दविए वोसहकाए त्ति वच्चे? माहणेत्ति वा समणे त्ति वा भिक्खु ति वा णिग्गंथे त्ति वा, तंणो हि महामुणी!। ईति विरतसव्वपाचकम्मे पिज्ज-दोस-कलह-अभक्खाण-पेसुण्प्य-परपरिबाद-अरति-रति-मायामोस-मिच्छादंसणसल्ले विरते समिते सहिते सदा जते णो कुन्झे णो माणी माहणे त्ति वच्चे १॥२॥ ६३२. पडियाहु भंते ! • सिलोगो (सूत्रम्) । सिस्सो पडिभणति, आयरियं पुच्छति त्ति यं होति । अथवा आहुः गणधरा:-भंते ! सि भगवतो तित्थगरस्स आमंत्रणं । कधं दंते दविए, कथमिति परिप्रश्ने, कथमसौ पाण्णरसज्झयणेसु वि दंते दविए वोसहकाए स वाच्यः, माहणे ति वा क ? तं णो ब्रूहि महामुणी !, तदिति तत्कारणं ब्रूहि ये महामुने । एवं पुच्छितो भगवं पडिभणति-इति विरतसव्वपावकम्मे, इति एवंविधेण पकारेण मे एते अज्झमणेसु गुणा बुत्ता तहिं वुत्तो विरतसवपावकम्मो, सब्बसावज्जजोगविरतो ति भणिसं होसि । अथवा विस्तसब्धपावकम्मो ति सुत्तेण चेव भणितं, तं जधा-पिज्ज-दोस-कलह-अब्भक्खाण-पेसुण्ण-परपरिवाद-अरति-रति-मायामोस-मिच्छादसणसल्ले । तत्थ पेज्जं पेम्म, पडिआह खं १ खं २ पु १ पु २ ॥ २ इति विरते सब ख १ खं २ पु १ पु २ वृ० दी० ॥ ३ कम्मेहिं पि वृ० दी० ॥ ४ एक इति चतुःसङ्ख्याद्योतकोऽक्षराङ्कः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy