________________
णिज्जुति - चुण्णिजयं सूयगडंग
सुतं
॥ २९८ ॥
होति पुण भावगाधा सागारुवयोगभावणिष्फेण्णा । मधुराभिधाणजुत्ता तेर्णय गाहं ति णं बेंति ॥ २ ॥ १३१ ॥
होति पुण भावगाधा० गाहा । सुअवओगो सागारोवयोगो त्ति काऊण खयोवसमियं सव्वं सुतं ति कातूण खयोवसमियणिफण्णा । सा पुण मधुरामिधाणजुत्ता, चोयंतो वा पुच्छंतो वा परियहंतो वा गायतीति गीयते वा गाधा ॥ २ ॥ १३१ ॥ अस्या निरुक्तम् —
गाधीकता ये अत्था अर्धेवा सामुद्दएण छंदेणं ।
एएण होती गाधा एसो अण्णो वि पज्जाओ ॥ ३ ॥ १३२ ॥
गाधीकता य अत्था० गाधा । प्रथ्नता इत्यर्थः । अधवा सामुद्दएण छंदेण [ एएण ] होति गाधा एसो अण्णो वि पज्जाओ || ३ | १३२ ॥
Jain Educationational
पण्णरससु अज्झयणेसु पिंडितत्थेसु जे अवितहं ति । पिंडितवयणेणऽत्थं गहेति जम्हा ततो गाधा ॥ ४ ॥ पण्णरससु अज्झयणेसु पिंडित० गाधा । गाथालक्खणवद् इति तो गाधा,
१ णिप्पण्णा खं १ ॥ २ तेणं गा° पु २ वृ० ॥ खं २५२ ॥
३ व १ खं २ पु २ वृ० ॥
For Private & Personal Use Only
१३३ ॥ पण्णरससु वि अज्झयणेसु पिंडितत्था
४ अहवण सा खं २ पु २ ॥
५ छंदेणं
पढमो सुयक्खंधो
१६ गाहासोलसग
ज्झयणं
।। २९८ ॥
web:www.jainelibrary.org