SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ अवितथं इहं सूयिता । तम्मि एवं पिडितक्यणेण गाधीकते अत्थे जतितव्वं घडियव्वं गंतव्वं च तेण पंथोवदेसणा ततो गाधा ॥ ४ ॥ १३३ ॥ सोलसमे अज्झयणे अणगारगुणाण वण्णणा भणिया। गाधासोलसणाम अज्झयणमिणं ववदिसंति ॥५॥ १३४॥ ॥ गाहासोलसमं अज्झयणं समत्तं ॥ १६ ॥ समत्तो सूयगडस्स पढमो सुयक्खंधो ॥१॥ सोलसमे अज्झयणे० गाधा । एवमेतेसु वि सोलससु वि गाधासोलसएसु यथोक्ताधिकारिकेषु अणगारगुणा वर्ण्यन्ते, अगुणांश्च दर्शयित्वा प्रतिषिध्यन्ते । येन तेषां षोडशानामध्ययनानां गाधा सोलसमीति तेनोच्यते गाथाषोडशानि ॥ ५॥ १३४ ॥ णामणिप्फण्णो गतो । सुत्ताणुगमे सुत्तमुच्चारेतव्वं ६३१. अहाह भगवं-एवं से दंते दविये वोसहकाये त्ति वच्चे । माहणे तिं वा १ समणे त्ति वा २ भिक्खु त्ति वा ३ गिग्गंथे त्ति वा ४ ॥१॥ ६३१. अहाह भगवं० सूत्रम् । अथेत्ययं मङ्गलवाची आनन्तर्ये च द्रष्टव्यः । यदिदमुदितं पञ्चदशानामध्ययनाना| मनन्तरे वर्तते । आदौ मंगलं "बुज्झेज्ज" [सूत्र १] त्ति, इहाप्यथशब्दः अन्ते, तेन सर्वमङ्गल एवायं श्रुतस्कन्धः। भगवानिति तीर्थकरः एवमाह, जे एतेसु पण्णरससु य अज्झयणेसु साधुगुणा वुत्ता तेसु वि जधावत्थितो। तत्थ पढमज्झयणे ससमय १ भगवं-दंते खं १ पु १ पु २॥ २ वुच्चे खं २ पु १ पु २॥ ३ अत्र सूत्रे त्ति स्थाने सर्वत्र इ वर्तते खं १ खं २ पु १ पु २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy