________________
[सोलसमं गाहासोलसगज्झयणं]
गाहज्झयणस्स चत्तारि अणुओगदारा, अधिकारो अप्पगथेण पिंडगवयणेणं-जं पण्णरससु वि य अज्झयणेसु भणितं [तं] सव्वं इधं सूइज्जइ । णामणिप्फण्णे एगपदं गाह त्ति ॥
णाम ठवणागाधा दव्वगाधा य भावगाधा य ।
पत्तय-पोत्थयलिहिता होति इमा दब्बगाधा तु॥१॥१३०॥ णामं ठवणा० गाथा । पत्तय० गाधद्धं । वतिरित्ता दव्यमाहा पत्तय-पोत्थयलिहिता । जधा
वीर-वसभ-माराणं कमलदलाणं चतुण्ह णयणाणं । मुणिवइ ! मुणियविसेसा अच्छीसु तुमं रमइ लच्छी ॥१॥
अथवा इमा चेव गाथा यस्मिन्नेष [ पत्रे ] पुस्तके वा लिखिता ॥ १ ॥ १३० ।। १ पोत्थग-पत्तगलिहिता सा होई दवं खं २ पु२॥
Jain Education
anal
For Private & Personal Use Only
rwainelibrary.org.