________________
पढमो सुयक्खंधो
णिज्जुत्तिचुण्णिजुयं सूयगडंगसुत्
६३०. अभविंसु पुरा वीरा सिलोगो । विराजन्त इति वीराः । साम्प्रतं तरन्ति देवा वा भवन्ति । अनागते व्यपदिश्यते-आगमिस्सा वि सुब्बता तरिष्यन्ति देवा वा भविष्यन्ति । के ते ? उच्यते-दुण्णिबोधस्स मग्गस्स, नियतं निश्चितं वा दुःखं निबोध्यते दुर्णिबोधः ज्ञानादिमार्गः। अंतं पादुकरा अमनमन्तः, प्रादुष्कुर्वन्तीति । तरमाणा तीर्णा इति ॥२५॥
॥ आदानीयं पंचदसमध्ययनं जमतीतं पि बुच्चति ॥ १५॥
१५जमतीतज्झयणं
॥२९७॥
॥२९७॥
Jain Education Intematon
For Private
Personal Use Only
www.jainelibrary.org