SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ ६२८. ण कुव्वति महावीरे० सिलोगो । णाणवीरियसंपण्णो अणुपुव्बकडं णाम मिच्छत्तादीहिं कम्महेतूहिं वटुंतेण | अनुसमयकृतं रीयते इति रजः। किश्च-रयसा सम्मुहीभूता, तस्यानुपूर्वकृतस्य रजसः क्षपणाय परीषहाणां च परानीकस्येव सम्मुखीभूताः । अथवा "सम्मुहा उद्भूताः" उत्तीर्णा इत्यर्थः । कम्मं हेच्चाण जं मतं कर्म हित्वा क्षपयित्वेत्यर्थः, जं मतं ति यन्मतं यदिच्छितं सर्वसाधुप्रार्थितं स्यात् ॥ २३ ॥ किं तत् ? उच्यते ६२९. जं मतं सब्वसाधूणं तं मतं सल्लगत्तणं । साधइत्ताण तं तिण्णा देवा वा अभविंसु ते ॥ २४ ॥ ६२९. जं मतं सव्वसाधूणं० सिलोगो । यत् सर्वसाधुमतं तदिदमेव णिग्गंथं पावयणं सर्वकर्मशल्यं कुन्ततीति छिनत्तीत्यर्थः । साधइत्ताण तं तिण्णा आराधयित्वेत्यर्थः, णवविधाए आराधणाए तिण्णा संसारकतारं । सावसेसकम्माणो वा देवा वा अभविंसु ते, तीर्णा इत्यतिक्रान्तका निर्वृता देवाश्च अभविष्यन्नित्यतिक्रान्त एवमभविष्यन उच्यते ॥ २४॥ ६३०. अभविंसु पुरा वीरा आगमिस्सा वि सुब्बता । दुण्णिबोधस्स मग्गस्स अंतं पादुकरा तिण्ण ॥ २५॥ त्ति बेमि ॥ ॥ जमतीतं सम्मत्तं ॥१५॥ १साहतित्ताण खं १॥ २ धीरा खं १ पु १ पु२॥ Jain Education Thematonal For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy