SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ जदि परपढमे साडो णिव्विग्गहतो य तम्मि संघातो । णणु सव्वसाड-संघातणाओ संमए विरुद्धाओ॥४॥ उच्यतेजम्हा विगच्छमाणं विगतं उप्पजमाणमुप्पण्णं । तो परभवादिसमए मोक्खा-ऽऽदाणाण ण विरोधो ॥५॥ चुतिसमए णेहभवो इह देहविमोक्खतो जहाऽतीते । जइ ण परभवो वि तहिं तो सो को होउ संसारी?॥ ६ ॥ णणु जध विमाहकाले देहाभावे वि परभवग्गणं । तह देहाभावम्मि वि होजेहभवो वि को दोसो ? ॥७॥ ज चिय विग्गहकाले देहाभावे वि तो परभवो सो। चुतिसमए उ ण देहो ण विग्गहो जइ स को धोतु ॥ ८ ॥ इदाणिं अंतरंसंघातंतरकालो जहण्णओ खुड्डयं तिसमयूणं । दो विगहम्मि समया ततिओ संघातणासमयो ॥ ९ ॥ तेहणं खुडुभवं धरितुं परभवमविग्गहेणेव । गंतूण पढमसमए संघातयतो स विण्णेयो ॥ १० ॥ उक्कोसो तेत्तीसं समयाहियपुव्वकोडिअहियाई । सो सागरोवमाइं अविग्गहेणेध संघातं ॥ ११ ॥ काऊण पुनकोडिं धरिउं सुरजे?मायुगं तत्तो । भोत्तूण इहं ततिए समए संघातयंतस्स ।। १२ ॥ [विशेषा० गा० ३३१८-२९] १ समयं उत्तचू० ॥ २जह विह विग्ग वा० मो० ॥ ३ भोतु मु० । बोतु चूसप्र० । 'धोतु' भवतु इत्यर्थः, होतु इत्यत्र हस्य घविधानाद् रूपनिष्पत्तिः॥ Jain Education commational For Private & Personal Use Only Jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy