SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो |१ समयज्झ यणं ॥८॥ | पढमुद्देसो इदाणिं वेउब्वियस्सवेउब्वियसंघायो समओ सो पुण विउव्वणादीए । ओरालियाणमधवा देवादीणाऽऽदिगहणम्मि ॥ १॥ उक्कोसो समयदुर्ग जो समयविउव्विओ मतो बितिए । समए सुरेसु वच्चति णिव्विग्गहतो य तं तस्स ॥ २ ॥ उभयं जहण्ण समयो सो पुण दुसमयविउव्वियमतस्स । परमतराई संघातसमयहीणाई तेत्तीसं ॥३॥ [विशेषा० गा० ३३३३-३५] वेउब्वियपरिसाडणकालो वि समय एव । इदाणिं अंतरं—वेउब्वियसरीरसंघातंतरं जहण्णेणं एगसमयं, सो पढमसमयविउव्वियमयस्स विग्गहेण ततिए समए वेउव्विएसु देवेसु संघातेंतस्स भवति, अधवा ततियसमयवेउव्वियमतस्स अविग्गणं देवेसु [संघातेंतस्स] | संघात-परिसाडणंतरं जहण्णेणं समय एव, सो पुण चिरविउव्वितमतस्स देवेसु अविगहेणं संघातेंतस्स भवति । साडस्स अंतरं जपणेणं अंतोमुहुत्तं । तिण्ह वि एतसिं अंतरं उक्कोसेणं अणंतकालं वणस्सतिकालो । इदाणिं आहारगस्सआहारे संघातो परिसाङग य समवं समं होति । उभयं जहण्णमुक्कोसयं च अंतोमुहुत्तस्स ॥ १ ॥ बंधण-साडुभयाणं जहण्णमंतोमुहुत्तमंतरणं । उक्कोसेण अवर्ल्ड पोग्गलपरियट्ट देसूणं ॥२॥ ॥ ८ ॥ १°हतो तयं तस्स विआ० । 'हतोय जं तस्स उत्तचू०॥ २ साडो य आव• भाष्ये ॥ Jain Educati o nal For Private & Personal Use Only establikinelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy