SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ तेया-कम्माणं पुण संताणाणादितो ण संघातो । भव्वाण होज साडो सेलेसीचरिमसमयम्मि ॥ ३ ॥ उभयं अणादिणिहणं संतं भव्वाण होज केसिंच । अंतरमणादिभावादचन्तविओगतो सिं ॥४॥ [भाव० भाष्ये. गा० १७०-१७३ पत्र ४६१-६२ विशेषा० गा० ३३३९-४०] ॥६॥ जीवमूलप्रयोगकरणं गतं । इदाणिं जीवउत्तरप्पयोगकरणं । तत्थ गाधा * संघातणा य परिसाडणा य मीसे तव पडिसेहो। पड संख सगड थूणाउड्ड-तिरिच्छाण करणं तु ॥७॥ तत्थ संघायणाकरणं जधा पडो तंतुसंघातेण णिव्वत्तिज्जति । परिसाडणाकरणं जधा संखगं परिसाडणाए णिव्वत्ति| जति । संघातपरिसाडणाकरणं जधा सगडं संघातणाए पडिसाडणाए य णिव्वत्तिज्जति । णेव संघातो व परिसाडो जधा| थूणा उड्डा तिरिच्छा कीरति ॥ ७ ॥ जीवउत्तरकरणं गतं । जीवपयोगकरणं सम्मत्तं । इदाणिमजीवप्पयोगकरणंजं जं णिज्जीवाणं कीरति जीवप्पयोगतो तं तं । वण्णाति रूवकम्मादि वा वि तमजीवकरणं ति ॥ १॥ [विशेषा० गा० ३३४२] वण्णकरणादि जहा वत्थाणं कुसुंभरागादि कजंति । रूवकम्माति व त्ति कट्ठकम्मादिरूवा कजंति । अजीवप्पयोगकरणं गतं । पयोगकरणं परिसमाप्तम् । इदाणिं विस्ससाकरणं-विस्रसेति कोऽर्थः ?, वि-विपर्यये अन्यथाभाव इत्यर्थः, अथवा "सु गतौ" विविधा गतिबिनसा । एत्थ णिजुत्तिगाथा १संघायणे य परिसाडणे य ख १॥ २°च्छादिकरणं च र्ख १ ख २ पु २ वृ०॥ Jain Educatio n al For Private & Personal Use Only rainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy