________________
तेया-कम्माणं पुण संताणाणादितो ण संघातो । भव्वाण होज साडो सेलेसीचरिमसमयम्मि ॥ ३ ॥ उभयं अणादिणिहणं संतं भव्वाण होज केसिंच । अंतरमणादिभावादचन्तविओगतो सिं ॥४॥
[भाव० भाष्ये. गा० १७०-१७३ पत्र ४६१-६२ विशेषा० गा० ३३३९-४०] ॥६॥ जीवमूलप्रयोगकरणं गतं । इदाणिं जीवउत्तरप्पयोगकरणं । तत्थ गाधा
* संघातणा य परिसाडणा य मीसे तव पडिसेहो।
पड संख सगड थूणाउड्ड-तिरिच्छाण करणं तु ॥७॥ तत्थ संघायणाकरणं जधा पडो तंतुसंघातेण णिव्वत्तिज्जति । परिसाडणाकरणं जधा संखगं परिसाडणाए णिव्वत्ति| जति । संघातपरिसाडणाकरणं जधा सगडं संघातणाए पडिसाडणाए य णिव्वत्तिज्जति । णेव संघातो व परिसाडो जधा| थूणा उड्डा तिरिच्छा कीरति ॥ ७ ॥ जीवउत्तरकरणं गतं । जीवपयोगकरणं सम्मत्तं । इदाणिमजीवप्पयोगकरणंजं जं णिज्जीवाणं कीरति जीवप्पयोगतो तं तं । वण्णाति रूवकम्मादि वा वि तमजीवकरणं ति ॥ १॥
[विशेषा० गा० ३३४२] वण्णकरणादि जहा वत्थाणं कुसुंभरागादि कजंति । रूवकम्माति व त्ति कट्ठकम्मादिरूवा कजंति । अजीवप्पयोगकरणं गतं । पयोगकरणं परिसमाप्तम् । इदाणिं विस्ससाकरणं-विस्रसेति कोऽर्थः ?, वि-विपर्यये अन्यथाभाव इत्यर्थः, अथवा "सु गतौ" विविधा गतिबिनसा । एत्थ णिजुत्तिगाथा
१संघायणे य परिसाडणे य ख १॥ २°च्छादिकरणं च र्ख १ ख २ पु २ वृ०॥
Jain Educatio
n
al
For Private & Personal Use Only
rainelibrary.org