________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुत्तं
१ समयज्झ
यणं
॥९॥
* 'खंघेसु अ दुपदेसादिएसु अब्मेसु विजमातीसु ।
णि फावगाणि दव्वाणि जाणि तं वीससाकरणं ॥८॥ तं विस्ससाकरणं दुविधं-सादीयं अणादीयं च । अणादीयं जधा धम्मा-ऽधम्मा-ऽऽगासाणं अण्णोण्णसमाहाणं ति। णणु करणमणादीयं च विरुद्धं भण्णती ण दोसोऽयं । अण्णोण्णसमाधाणं जमिधं करणं ण णिवत्ती ॥१॥
[विशेषा० गा० ३३०९] अधवा परपञ्चयादुपचारमात्रं करणम् , यथा--गृहमाकाशीकृतम् , उत्पन्नमाकाशं विनष्टं गृहम् , गृहे उत्पन्ने विनष्टमाकाशम् । इदाणिं सादीयं विस्ससाकरणं, तं दुविधं-चक्खुफासियं अचक्खुफासियं च । जं चक्खुसा दीसति तं चक्खुफासियं, तं०-अब्भा अब्भरुक्खा एवमादि । चक्खुसा जंण दीसति तं अचक्खुफासियं, जधा दुपदेसियाणं परमाणुपोग्गलाणं एवमादीणं जं संघातेणं भेदेणं वा करणं उप्पज्जति तं ण दीसति छउमत्थेणं ति तेण अचक्खुफासियं । बादरपरिणतस्स अणंत पदेसियस्स चक्खुफासियं भवति । तेसिं दसविधो परिणामो, तं जधा
बंधण १ गति २ संठाणे ३ भेदे ४ गंध ५ रस ६ वण्ण ७ फासे य ८ । अगुरुअलहुपरिणामे ९ दसमे वि य सहपरिणामे १०॥ १॥
पढमुद्देसो
॥९॥
१ गाथेयं उत्तराध्ययननिर्युक्तौ १८७ तमी पत्र १९६-२॥ २ अब्मेसु अब्भरुक्खेसु उत्तनि । अब्मेसु विज्जुमातीसु इति पाठमेदोऽपि उत्त० पाइयवृत्तौ निर्दिष्टोऽस्ति ॥ ३ निष्फण्णगाणि खं १ खं २ पु २ उत्तनि० ।।
Jain Educati
o nal
For Private Personal Use Only
mimjainelibrary.org