SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ *OX णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयखंधो सुत्तं ॥८ ॥ २ वेयालिय ज्झयणं बिइउद्देसो १२९. सीतोदगपडिदुगुंछिणो० वृत्तम् । सीतोदगं णाम अविगतजीवं अफासुगं प्रतिदुगुंछति णाम ण पिबति, यो हि यन्नाऽऽसेवति स तद् जुगुप्सत्येव, जधा धीयारा 'गोमांस-मद्य-लसुन-पलण्डं दुगुंछंति, न केवलं धीयारा गोमांसं दुगुंछंति तदाशिनोऽपि जुगुप्सति । अपडिण्णो णाम अप्रतिज्ञः, नास्य प्रतिज्ञा भवति यथा मम अनेन तपसा इत्थं णाम भविष्यतीति, जधा-"णो इधलोगट्ठताए तवं करोति०" [दशवै० अ० ९ सू० ९] जधा धम्मिल्ल-यंभदत्ता [धम्मिल्लहिंडी पत्र ५२, उत्तरा० PK अ० १३]। आहार-उवधि-पूयाणिमित्तं वा अप्रतिज्ञः । लवं कर्म, येन तत् कर्म भवति तत आश्रवात् स्तोकादपि अवसक्कति । । तस्यैवंविधस्य सामायिकमाहु तस्स तं तदेवास्य सामायिकं चारित्रसामायिकम् । यत् किं न करोति ? जे गिहिमत्ते असणं ण भक्खति, मा भूत् पच्छाकम्मदोसो भविस्सति । णढे हिते वीसरिते स एव सीतोदगबधः स्यादिति ॥ २० ॥ किश्च १३०.ण य संखतमाहु जीवितं, तध वि य बालजणो पगभति। बाले पावेहि मिजती, इति संखाय मुणी ण मजती ॥ २१ ॥ १३०. ण य संखतमाहु जीवितं० वृत्तम् । ण हि छिण्णतन्तुवद् इदं जीवितं पुनः शक्यते संस्कर्तुम् । तथेति तेन प्रकारेण बालजणो णाम असंयतजनः प्रगल्मीभवति, प्राणातिपातादिषु प्रवर्त्तमानो धृष्टो भवतीत्यर्थः । स एव बालः पापेषु कर्मसु प्रगल्भीभवन तैरेव बाले पावेहि मिती हिंसादीहिं तज्जणिएण वा कर्मणा मानभाण्डमिव मीयते पूर्यत इत्यर्थः, १“अविला-करहीखीरं लसुण पलंड सुरा य गोमंसं । वेयसमए वि अमयं” इति पिण्डनियुक्ती गा० १९४ पत्र ७१-२॥ २धम्मिल-ब्रह्मदत्तावित्यर्थः ॥ ३"असंखयं जीविय मा पमायए" उत्त० अ० ४ गा०१॥ ४ भती खं १ खं २ पु १ पु २॥ ५मज्जती पु १ चूपा॥ ६संखात खं १ पु १।संखाए चूपा०॥ ७मज्जति चूसप्र. ॥ ८°दीपहिं पु०॥ ९ भण्ड पु. विना ॥ ॥८ ॥ Jain Education For Private & Personal Use Only Mainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy