________________
पढमो सुयक्खंधो
णिज्जुत्ति- चुण्णिजुयं सूयगडंगसुत्तं
१ समयज्झ
यणं बिइउद्देसो
॥४७॥
णिधिण त्ति । ताघे तेण भिक्खुणा कृतकशूलं कृतम् । मा कप्पारेण, हस्ताभ्यां गृहीत्वा खेदय, माऽङ्गारानिति, त्वमेव दह्यसे नाहम् । एवं मत्कृते घातक एव बध्यते, नाहम् ॥ २८ ॥ एषामुत्तरम्
५५. मणसा जे पदुस्संति चित्तं तेसिं ण विज्जती।
अणवजं अतधं तेसिं ण ते संवुडचारिणो ॥ २९ ॥ ५५. मणसा जे पदुस्संति सिलोगो । पूर्व हि सत्त्वेषु निघृणतोत्पद्यते, पश्चादपदिश्यते—यः परः जीववहं करोति न तत्र दोषोऽस्तीति । ते हि पुण्यकामकाः मातुरपि स्तनं छित्त्वा तेभ्यो ददति । अप्रदुष्टा अपि मनसा दुष्टा एव मन्तव्याः य उद्देशककृतं भुञ्जते । एवं तेषां सङ्घभक्तादिषु मत्स्याद्यशनेषु च मूच्छितानां प्रामादिव्यापारेषु च नित्याभिनिविष्टानां कुशलचित्तं न विद्यते, अशोभनं चित्तं व्याकुलं वा तदचित्तमेव, यथा अशीलवती । लोकेऽपि दृष्टम्-व्याकुलचित्ता भवति (भणंति) अविचित्तओ हं । एवं तेषां सावद्ययोगेषु वर्तमानानां अणवजं अतधं तेसिं, न तहं अतह, नास्तीत्यर्थः । का तर्हि भावना ?, न तेषामनवद्ययोगोऽस्ति, नित्यमेव हि ते असंवुडचारिणो बन्धहेतुषु वर्तन्ते, असंवृतत्वात् , ते हि तत्प्रदोष
निह्नव-मात्सर्यादिष्वाश्रवद्वारेषु यथावं वर्तमानास्तदनुरूपमेव च यथापरिणामं कर्म बन्नन्ति । दव्यसंवुडा पावसियाल-चौरादयः, X भावसंवुडा साधवः । संवृतचारिणो नाम संवृतः संयमोपक्रमः तश्चरणशीलः संवृतचारी ॥ २९ ॥
१णिक्खिण चूसप्र० ॥ २ नित्याभिविनष्टानां चूसप्र० ॥
॥४७॥
Jain Educati
o nal
For Private
Personal Use Only
frainelibrary.org