SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्ति- चुण्णिजुयं सूयगडंगसुत्तं १ समयज्झ यणं बिइउद्देसो ॥४७॥ णिधिण त्ति । ताघे तेण भिक्खुणा कृतकशूलं कृतम् । मा कप्पारेण, हस्ताभ्यां गृहीत्वा खेदय, माऽङ्गारानिति, त्वमेव दह्यसे नाहम् । एवं मत्कृते घातक एव बध्यते, नाहम् ॥ २८ ॥ एषामुत्तरम् ५५. मणसा जे पदुस्संति चित्तं तेसिं ण विज्जती। अणवजं अतधं तेसिं ण ते संवुडचारिणो ॥ २९ ॥ ५५. मणसा जे पदुस्संति सिलोगो । पूर्व हि सत्त्वेषु निघृणतोत्पद्यते, पश्चादपदिश्यते—यः परः जीववहं करोति न तत्र दोषोऽस्तीति । ते हि पुण्यकामकाः मातुरपि स्तनं छित्त्वा तेभ्यो ददति । अप्रदुष्टा अपि मनसा दुष्टा एव मन्तव्याः य उद्देशककृतं भुञ्जते । एवं तेषां सङ्घभक्तादिषु मत्स्याद्यशनेषु च मूच्छितानां प्रामादिव्यापारेषु च नित्याभिनिविष्टानां कुशलचित्तं न विद्यते, अशोभनं चित्तं व्याकुलं वा तदचित्तमेव, यथा अशीलवती । लोकेऽपि दृष्टम्-व्याकुलचित्ता भवति (भणंति) अविचित्तओ हं । एवं तेषां सावद्ययोगेषु वर्तमानानां अणवजं अतधं तेसिं, न तहं अतह, नास्तीत्यर्थः । का तर्हि भावना ?, न तेषामनवद्ययोगोऽस्ति, नित्यमेव हि ते असंवुडचारिणो बन्धहेतुषु वर्तन्ते, असंवृतत्वात् , ते हि तत्प्रदोष निह्नव-मात्सर्यादिष्वाश्रवद्वारेषु यथावं वर्तमानास्तदनुरूपमेव च यथापरिणामं कर्म बन्नन्ति । दव्यसंवुडा पावसियाल-चौरादयः, X भावसंवुडा साधवः । संवृतचारिणो नाम संवृतः संयमोपक्रमः तश्चरणशीलः संवृतचारी ॥ २९ ॥ १णिक्खिण चूसप्र० ॥ २ नित्याभिविनष्टानां चूसप्र० ॥ ॥४७॥ Jain Educati o nal For Private Personal Use Only frainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy