SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ पढमो ज्जुक्तिणिजुयं पगडंग सुयक्खंधो सुत्तं - १६९॥ ५ णिरयविभत्तिअज्झयणं बिइउद्देसो ३४३. अणासिया णाम महासियाला. वृत्तम् । तानहिकूडैः वध्वन (वघेण) बद्धान , न अशितः अनशितः, क्षुधित इत्यर्थः । यथा इह क्षुधिताः शृगालाः किश्चित् सिंहादिशेष मृगादिरूपं भक्षयन्ति लक्कलक्काहिं, एवं तेऽपि । महानिति अतिमहच्छरीरा । पगम्भिता अतिधृष्टा रौद्ररूपा निर्भयाः सदेति भक्षयित्वा न तृप्ता भवन्ति । सदा वा अकोप्पा अनिवार्या अप्रतिषेच्या इत्यर्थः, 'कर्षापणो अकोप्पा' इत्यपदिश्यते । अधवा-"अकोप्पं" ति [न] कुपितुं इत्युक्तं भवति । खायंति तत्था बहुकूरकम्मा, बहुकूरकम्मा इत्युभयावधारणार्थम् , ये च खादयन्ति ये च खाद्यन्ते । लोहसंकलाबद्धाः खादन्ति के वि खैराः प्रधावन्तोऽनुधावन्तो, अनुधावितुं पाटयित्वा खादन्ति, महाघोषा छिच्छिकरंति, अण्णे सलक्खगं धारेति ॥ १९ ॥ किन ३४४. सयाजला णाम णदीभिदुग्गा, पविजला लोहविलीणतत्ता। जंसीऽभिदुग्गंसि पवज्जमाणा, एकाणिकाऽणुकमणं करेंति ॥ २० ॥ ३४४. सयाजला. वृत्तम् । सतजला णाम णदीभिदुग्गा, सदा ज्वलतीति सदाज्वला । भृशं दुर्गा अभिमुखं दुर्गा वा अभिदुर्गा । प्रविसृतजला पविजला, विस्तीर्णजला उत्तानजलेत्यर्थः, न तु यथा वैतरणी गम्भीरजला वेगवती च, सा हि उत्तानकूला लोहविलीनसदृशोदका । लोहानि पञ्च काललोहादीनि । जसीहिदुग्गसि पवञ्जमाणा, अभिमुखं दुग्गा भृशं दुग्गा वा अभिदुग्गा, प्रपद्यमाना गच्छन्त इत्यर्थः । एकानिका असहाया इत्युक्तम् , अल्पसहाया इत्यर्थः अद्वितीया वा। अनुक्रमन्तीति अनुक्रमणम् ॥ २० ॥ १ पविज्जलं पृ. दी। पविज्जला वृपा० ॥ २एगायऽताणु खं १ खं २ पु १ पु २ . दी० ॥ KOK-X-X-KO-KOKOTA ॥१६९॥ Jain Educ a tional For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy