________________
३४५. एताणि फासाणि फुसंति बालं, णिरंतरं तत्थ चिरद्वितीया।
ण हम्ममाणस्स तु अस्थि ताणं, एगो सयं पञ्चणुहोति दुक्खं ॥ २१ ॥ ३४५. एताणि फासाणि फुसंतिक वृत्तम् । एतानीति यान्युद्दिष्टानि द्वयोरप्युदेशकयोः । फुसंतीति फासाणि, एगगहणे गहणं, सहाणि वि रूव-रस-गंध-फासाणीति । स्पर्शप्रहणं तु ते तत्रोत्कटा दुःखतमाश्च । निरन्तरमिति___ अच्छिणिमीलियमेत्तं णत्थि सुहं णिच्चमेव अणुबद्धं । णरए णेरइयाणं अधोणिसं पञ्चमाणाणं ।। १ ॥
[जीवा प्रति० ३ उ०१ सू० ९५ पत्र १२९-1] चिरद्वितीय त्ति उक्ताः । ण हम्ममाणस्स तु अत्थि ताणं, न तत्र हन्यमानस्य वा किञ्चित् त्राणमस्ति, पल्लुलं भणति-हण छिन्द भिन्दध त्ति मारे त्ति पच पचे त्ति । एवं यां यां कारणां कश्चित् कारयति तां तामनुज्रेयन्ति बुभूषन्ति च । एगो सयं पचणुहोति दुक्खं, एक एवासी स्वयं अशुभकर्मफलमनुभवति, अनु पश्चाद्भावे, पूर्व तन्निमित्तं तदन्येषु भवति, पश्चादसावनन्तगुणं तदनुभवति, तं पूर्वकृतं प्रत्यनुभवति ।। २१ ॥
३४६. जं जारिसं पुँचमकासि कम्म, तधेव आगच्छति संपरागे।
एगंतदुक्खं भवमेजिणित्ता, वेदेति एगो तमणंतकालं ॥ २२॥ १'तीतं खं १ ।'तीयं खं २ पु १ पु २ वृ० दी० ॥ २नो खं १ पु २॥ ३ तु होति ताणं खं १ ख २ पु१ पु २ वृ० दी०॥ ४ पुवकयाऽऽसि कम्म, तमेव खं २ पु १३० दी.॥ ५ मजइत्ता पु २॥ ६ वेदेति दुक्खी तमणंतदुक्खं खं १ ख २ पु १ पु २ दृ० दी ।
Jain Educ
a
tional
For Private & Personal Use Only
ww.jainelibrary.org