SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो १७०॥ ५ णिरयविभत्तिअज्झयणं बिइउद्देसो ज्जुत्ति ३४६. जं जारिसं० वृत्तम् । जं जारिसं पुव्वमकासि कम्म, जारिसाणि तिव्व-मंद-मज्झिमअज्झवसाएहिं जधण्णण्णिजयं Xमझिमुक्किट्ठठितीयाणि कम्माणि कताणि तं तधा अणुभवंति । संपरागो णाम संसारः, संपरीत्यस्मिन्निति सम्परायः, कर्मपगडंग- फलोदयेन वा नरगं संपरागिज्जतीति सम्परागः । ततः कर्मविशेषात् तिर्यग्-मनुष्येष्वपि एगंतदुक्खं भवमजिणित्ता, कतरं सुर्त भवम् ?, णरगभवो, पच्छा सो वेदेतेगो अणंतकालं प्रभूतम् ॥ २२ ॥ तम्हा ३४७. एताणि सोचा णरगाणि 'धीरो, णो हिंसए कंचण सव्वलोएँ। एगंतदिही अपरिग्गहे य, बुज्झेज लोभेस्स वसं ण गच्छे ॥ २३ ॥ ३४७. एताणि सोचा णरगाणि धीरो० वृत्तम् । एतानीति यान्युद्दिष्टानि । दधातीति धीरः । श्रुत्वोपदेशात् तद्भयाच णो हिंसए कंचण सव्वलोए, किञ्चिदिति सव्वं, हिंसका हि नरकं गच्छन्तीत्यतः । सव्वलोके त्ति छज्जीवणिकाय लोके णवएण भेदेण प्राणवधं न कुर्यात् । एगंतदिट्ठी अपरिग्गहे य, एकान्तदृष्टिरिति इदमेव णिग्गंथं पावयणं । अपरिग्गहे त्ति पंचमहव्वयग्रहणम् , तहणान्मध्यमान्यपि गृहीतात्ति । बुझेज त्ति अधिज्जेज, अधीतुं च सुणेज्ज, सोतुं बुझेज्ज । लोभस्म वसं ण गच्छेज त्ति कसायणिग्गहो गहितो, सेसाण वि कोधादीणं वसं ा गच्छेज्जा । अट्ठारस वि हाणाई एताई सोचा परगाइं धीरे दुक्खाई मणुस्सेसु वि देवेसु वि ॥२३॥ १वीरे खं १॥ २न खं १ खं २ पु १ पु२॥ ३°लोते खं २ पु १॥ ४ ख १ ख २ पु १ पु २ च दी.॥५लोगस्स खं १ खं २ पु१ पु २ वृ०दी॥ ॥१७०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy