SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३४८. एवं तिरिक्खेसु वि चातुरंते, अणंतकालं तवणुविवागं। स सबमेवं इध वेदैइत्ता, कंखेज्ञ कालं धुतमायरंति ॥ २४ ॥ त्ति बेमि ॥ ॥ नैरगविभत्ती सम्मत्ता॥ ३४८. एवं तिरिक्खेसु वि चातुरंते अणंतकालं तदणुविवागं० [वृत्तम् ] । कर्मणां स सव्वमेवं इध वेदइत्ता, स इति स साधुः जो पुव्वं वुत्तो "बुझेज तिउद्देन" त्ति [सू०१ ], सर्वमिति यैः कर्मभिः नरकं गम्यते संसारो वा याश्च | तत्र वेदनाः, सावशेषकर्मोद्वर्त्तस्य वा पुनरपि हिंसादिप्रसङ्गानरको वेदनाश्च, एवमिदं सव्वं वेदयित्वा ज्ञात्वेत्यर्थः, अधवा वेदयित्वेति क्षपयित्वा नरकप्रायोग्यं कर्म, कंखेज कालं धुतमायरंति त्ति बेमि, सर्वकर्मक्षयकालं, यो वाऽन्यो पण्डितमरणकालः, धूयतेऽनेन कर्म इति धुतं चरित्रमित्युक्तम् , आचार इति क्रियायोगे, आचरन् आचरते वेति चरणमिति ॥२४॥ ॥ नरकविभत्तयध्ययनं पञ्चमं समाप्तम् ॥५॥ १°क्खे मणुतामरेसुं, चतुरंतऽणतं तदणुविधवागं खं १ पु २० दी । तयणूविवागं खं २ पु १॥ २ व्वमेयं इति खं १ खं २ पु१पु २ वृ० दी० ॥ ३ वेदयित्ता खं १॥ ४ धुतमाचरंति खं १ । धुयमायरंते खं २ पु १ वृ० दी । धुतमायरेज सा०॥ ५नरकविभक्त्यध्ययनं पश्चमम् पु १ पु२॥ Jain Educatiemational For Private & Personal Use Only tuwww.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy