SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ णिजयं पगडंग सु १७१ ॥ XX CXCXCXCXCXOXOXOXOXOX ६ [ छटुं महावीरत्थवज्झयणं ] दाण महावीरत्थवो ति अज्झयणं । तस्स चत्तारि अणुयोगद्दाराणि । एगसिरं ति कातुं अज्झयणत्थाहिगारो, उहेसत्थाहिगारो णत्थि । अज्झयणत्थाहिगारो तु महावीरवद्धमाणगुणत्थयेणेति । णामणिप्फण्णे महावीरत्थयो । महं णिक्खिवितव्वो, वीरो णिक्खिवियव्वो, थवो निक्खिवेयव्वो । पाधपणे महासदो दब्बे खेत्ते य काल भावे य । वीरस्स उणिक्खेवो चउक्कओ होति णायचो ।। १ ।। ७६ ।। पाणे महासद्दो० गाधा । महदिति प्राधान्ये बहुत्वे च प्राधान्येनाधिकारः । तस्स णामादि छव्विधो णिक्खेवो । णाम-ठवणाओ गताओ। दव्वे वतिरित्तो तिविधो- सचित्तादि ३ । सचित्तो तिविधो- दुवदेसु तित्थगरः चक्कि -बलदेव - वासुदेवा १ चतुष्पदेषु सीहो हत्थिरयणं अस्सरयणं २ अपदेसु परोक्खेसु "रुक्खेसु णाता अदु कूडसामली” [ सूत्रगा० ३६६ ], प्रत्यक्षे इहैव ये वर्ण-गन्ध-रसस्पर्शैरुत्कृष्टाः, वर्णे तावत् पौण्डरीकम् वक्ष्यमाणमपि च, पुप्फेसु य अरविंदं वदन्ति, त एव च गन्धतो गोशीर्षचन्दनादीनि वा रसतः पणसादि, स्पर्शतः बालकुमुदपत्र - शिरीषकुसुमादि ३ । अचेतणेसु वेरुलियादयो मणिप्रकाराः, १ महसदो खं २ पु २ ॥ Jain Education International For Private & Personal Use Only XXXX X पढमो सुयक्खंधो ६ महावीरत्थवज्ायणं ॥ १७१ ॥ www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy