________________
वनस्पतिद्रव्याणि च अचेतनानि वर्ण - गन्ध-रस- स्पर्शेरायोज्यानि । मीसगाणं संयोगेण भवति, अधवा अलंकितविभूसितो तित्थगरो । खेत्ततो सिद्धिखेत्तं, धम्मचरणं वा प्रति महाविदेहं, स्वतन्त्र सौख्यं शब्दादिसौख्यं च प्रति मनुष्येषु देवकुर्वादौ भवति । काले सुसमादि, जहिं वा काले धम्मचरणं पवत्तति । भावमहं खाइगो भावः, औदयिकभावमपि, तीर्थकरादिशरीरादि औदको भावः । भावमहताऽधिकारः क्षायिकेनौदयिकेन च ।
वीरः–वीर्यमस्यास्तीति वीर्यवान् । वीरस्स पुण णिक्खेवो चतुर्विधो । वतिरित्तो दुव्ववीरो यद् यस्य द्रव्यस्य वीर्यं सचेतनस्याचेतनस्य मिश्रस्य वा । द्विपदस्य यथा तीर्थकरस्यैव, असद्भावस्थापनातः स हि तिन्दुकमिव लोकं अलोके प्रक्षिपेत्, मन्दरं वा दण्डं कृत्वा रत्नप्रभां पृथिवीं छत्रकवद् धारयेत् । चक्कवट्टिस्स -
दो सोला बत्तीसा सम्बबलेणं तु संकलणिबद्धं । अंछंति चक्कवट्टि अगडतडम्मि य ठितं संतं ॥ १ ॥ संकलं सो वामत्थेण अंछमाणाणं । भुंजेज्ज विलिंपेज व चक्कहरं ते ण चाएंति ॥ २ ॥ सोलस रायसहस्सा सव्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडम्मि य ठितं संतं ॥ ३ ॥
सोमथेण अंछमाणाणं । भुंजेज्ज विलिंपेज्ज व मधुमहणं ते ण चाएंति ॥ ४ ॥ जं सवस्स उ बलं तं दुगुणं होइ चक्कत्रट्टिस्स । तत्तो बला बलवगा अपरिमितबला जिणवरिंदा ॥ ५ ॥ [भाव० नि० गा० ७३-७४-७१-७२-७५ ]
संगमण वि भगवतो कालचक्कं मुक्कं तं पि भगवता शारीरविरिएणं चैत्र सोढं । चउप्पददव्ववीरियं यथा सिंहसरभाणं । अपदाणं पसत्थं अपसत्थं च । अपसत्थं विसमादीणं, पसत्थं संजीवणिओसधिमादीणं । अचित्तं खीर-दधिघृता-ssहारविसेसादीण य, संजोइमं अगदादीणं । एवमादि जस्स वीरियं अत्थि स द्रव्यवीरो भवति । खेत्तवीरो यत्र स एव
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org