SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ज्जुत्ति पढमो सुयक्खंघो ऐणजुयं गडंग सुतं ६ महावारसस्थवज्झयणं '७२॥ वीरोऽवतिष्ठति वर्ण्यते वा, यद्वा यस्य क्षेत्रमासाद्य वीयं भवति । एवं काले वि तिण्णि पगारा । भाववीरस्तु क्षायिकवीर्यवान भाववीरः, असौ भावः क्षायिकः परीषहैरुपसगैर्वा शक्यते नान्यथा कर्तुम् ।। अधवा दव्यादि चतुविधो वीरो। दवे वतिरित्तो एगभवियादि । खेत्ते जत्थ वणिज्जति तिष्ठति वा । काले यस्मिन् काले यच्चिरं कालं वा कालं० । भाववीरो दुविधो-आगमतो णोआगमतो य । आगमतो जाणए उवयुत्तो। णोआगमतो भाववीरो वीरणाम-गोत्ताई कम्माई वेदयंतो, तेण अधियारो, स तु भगवानेव ॥१॥ ७६ ॥ थंयणिक्खेवो चंउद्धा आगंतुअ-भूसणेहि दैवथयो । भावे सन्भूतगुणाण कित्तणा जे जहिं भणिया ॥२॥ ७७ ।। [थयणिक्खेवो चउद्धा० गाधा।] थयो णामादि चतुर्विधो-आगंतुअभसणेहिं केसा-ऽलंकारादीहिं । अधवा सचित्ता-ऽचित्त-मीसो । सचित्ते पुष्पादि, अचित्ते हार-ऽद्धहारादि, मिश्रे स्रग्-दामादि । भावे सद्भूतगुणकित्तणाए अधियारो ॥२॥७७॥ * पुच्छिमु जंबुणामो अजसुधम्मो ततो कहेसी य । ___ एव महप्पा वीरो जतमाहु तधा जतेज्बाध ॥ ३ ॥७८॥ ॥ महावीरत्थओ समत्तो ६॥ ॥३॥ ७८ ॥णामणिप्फण्णो गत्तो। सुत्ताणुगमे सुत्तमुच्चारेतव्वं जाव१थुतिणि° खं १ खं २ पु २ वृ०॥ २चउहा खं २ पु२॥ ३ दवथुती खं १ खं २ पु २ वृ०॥ ४ संताण गुणाण खं १सं २ पु २ वृ०॥ ५ सुहम्मा खं २ पु २॥ ६ जाहिसं २। जाहिं पु२॥ ॥ १७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy