________________
३४९. पुच्छि णं समणा माहणा य, अंकारिणो या परतित्थिगा य ।
से के इमं णितियं धम्ममाहु, अणेलिसं ? साधु समिक्ख दाए ॥ १ ॥
३४९. पुच्छिणं समणा माहणा य० वृत्तम् । एतान् नरकान् श्रुत्वा भगवदार्यसुधर्मसकाशात् तदुःखोद्विनमानसाः कथमेतान्न गच्छेयाम इति ते पार्षदा भगवन्तमार्यसुधर्माणं पुच्छिसु णं समणा माहणा य अनेनाभिसम्बन्धेन पदच्छेदविग्रह समासान् कृत्वा अयमर्थः - पुच्छिसु णं ति पृष्टवन्तः, पुच्छिसु त्ति वत्तब्वे णंकारः पूरणे देसी भाषातो वा । समणा जम्बुनामादयः, जेसिं (? जेहिं ) भगवं ण दिट्ठो, दिट्ठो व ण पुच्छितो, नय तग्गुणा यथार्थत उपलब्धाः । माहणाः श्रावकाः ब्राह्मणजातीया वा । अकारिणस्तु क्षत्रिय-विट्शूद्राः । परतीर्थकाचरकादयः । चग्रहणाद् देवाश्च । से के इमं णितियं धम्ममाहु, से इति सः परोक्षनिर्देशे, कोऽसाविमं धर्ममाख्यातवान् ?, इममिति योऽयं भगवद्भिः कथितः यत्र च भगवान् अवस्थित इति । नितिकं नित्यं सनातनमित्यर्थः । "हितेगं" च पठ्यते । धारयतीति धर्मः । आहुरिति एके अनेकादेशाद् “आत्मनि गुरुषु च बहुवचनम्" बन्धानुलोम्याद्वा । अथवा के इममाहुः १, एकारोऽपि हि बहुत्वे भवति यथा - के ते, एकत्वेऽपि यथा -के से अनेलिसमिति स्वरेऽक्षरविपर्ययः, न एलिसं अनेलिसं, अतुल्यमित्यर्थः । धर्म इति वर्त्तते । साधु प्रशंसायाम् । सम्यग् ईक्षित्वा | समीक्ष्य केवलज्ञानेन दाए दरिसति ॥ १ ॥ [ अत्राह - ननु भवान् ] सुख ( १ श्रुतं ) समीक्ष्य देशकः ? साधु समीक्ष्य देशकः ?
१ पुच्छिस्सु खं २ । पुच्छिस्सु वृ० दी० ॥ पु २ वृ० दी० । के तिमं णिहियं धम्ममाह खं १ ४ क्खयाए पु१ पु २ वृ० दी० । क्ख दार खं १
Jain Education International
२ अगारिणो सं १ खं २ पु १ पु २ ० दी० ॥ । के इमं णितियं धम्ममाहु खं २ पु १ । के । क्ख दासे खं २ ॥ ५ हितिगं पु० सं० ॥
For Private & Personal Use Only
३ के इणेगतहिय धम्ममाह इमं हितगं धम्ममाहु चूपा० ॥ ६ वा किमेकमाहुः चूसा० ॥
www.jainelibrary.org.