________________
ज्जुत्तिणिजुयं पगडंग-1
पढमो सुयखंचो
६ महावीरत्थवच्झयणं
१७३॥
उत आत्मागमादेवेदं कथयसि ?, स आह-नन्वागमात् कथयामि, आप्तागमात्, आप्तो भगवान् श्रीवर्द्धमानखामी तेन भाषितमनुभाषयामि । ततस्ते जम्बुनामाद्याः श्रोतारः पुनरूचुः-परोक्षो नः स भगवान् , तद्गुणांस्तावत् कथयस्व
३५०. कधं व णाणं कध दसणं से ?, सीलं कधं णायसुतस्स आसी।
जाणासि णं भिक्खु! धातघेणं, अधासुतं ब्रूहि जधा णिसंतं ॥२॥ ३५०. कधं व णाणं कध दंसणं से० वृत्तम् । कथं इति परिप्रश्ने । कथमसौ ज्ञातवान् ? केन वा ज्ञानेन ज्ञातवान् ? एवं दर्शनेऽपि कथं दृष्टवान् ? इति । शीलमिति चारित्रम् । एतान् यथोद्दिष्टान् जाणासि णं भिक्खु!जधातघेणं, हे भिक्षो! त्वया ह्यसौ दृष्टश्चाऽऽभाषितश्च इत्यतो यथा तद्गुणा बभूवुः तथा त्वं जानीषे । जानानस्तान अधासुतं ब्रूहि जधा णिसंतं यथा दृष्टं यथा निशान्तं च, निशान्तमित्यवधारितम् । किश्चित् श्रूयते न चोपधार्यते इत्यतः अधासुतं ब्रूहि जधा णिसंतं ॥ २ ॥ तद् यथा भवता श्रुत्वा निशामितं तथाऽपदिश्यताम्' इति भगवान् पृष्टः भव्यपुण्डरीकानामुन्मुखीभूतानां कथितवान् । स हि भगवान्
३५१. खेत्तण्णे कुसले आसुपण्णे महेसी, अणंतणाणी य अणंतवंसी।
जसंसिणो चक्खुपधे ठितस्स, जाणाहि धम्मं च घिर्ति चे पेधं ॥३॥ १ णातसुखं १ ॥ २ अहातहेणं पु २॥ ३ खेयपणे से कुसले आसुपण्णे, अणंत पु २ वृ० । खेयण्णए से कुसले महेसी, पु १ वृपा० दी। खेयण्णे से कुसले महेसी, खं १ ख २॥ ४ च पेहे खं १ वृ० । च पेहा खं २ पु १ च पेह पु२। च बेहि वृपा० दी। तहेव दीपा०॥
॥ १७३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org