SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ज्जुत्तिणिजुयं पगडंग-1 पढमो सुयखंचो ६ महावीरत्थवच्झयणं १७३॥ उत आत्मागमादेवेदं कथयसि ?, स आह-नन्वागमात् कथयामि, आप्तागमात्, आप्तो भगवान् श्रीवर्द्धमानखामी तेन भाषितमनुभाषयामि । ततस्ते जम्बुनामाद्याः श्रोतारः पुनरूचुः-परोक्षो नः स भगवान् , तद्गुणांस्तावत् कथयस्व ३५०. कधं व णाणं कध दसणं से ?, सीलं कधं णायसुतस्स आसी। जाणासि णं भिक्खु! धातघेणं, अधासुतं ब्रूहि जधा णिसंतं ॥२॥ ३५०. कधं व णाणं कध दंसणं से० वृत्तम् । कथं इति परिप्रश्ने । कथमसौ ज्ञातवान् ? केन वा ज्ञानेन ज्ञातवान् ? एवं दर्शनेऽपि कथं दृष्टवान् ? इति । शीलमिति चारित्रम् । एतान् यथोद्दिष्टान् जाणासि णं भिक्खु!जधातघेणं, हे भिक्षो! त्वया ह्यसौ दृष्टश्चाऽऽभाषितश्च इत्यतो यथा तद्गुणा बभूवुः तथा त्वं जानीषे । जानानस्तान अधासुतं ब्रूहि जधा णिसंतं यथा दृष्टं यथा निशान्तं च, निशान्तमित्यवधारितम् । किश्चित् श्रूयते न चोपधार्यते इत्यतः अधासुतं ब्रूहि जधा णिसंतं ॥ २ ॥ तद् यथा भवता श्रुत्वा निशामितं तथाऽपदिश्यताम्' इति भगवान् पृष्टः भव्यपुण्डरीकानामुन्मुखीभूतानां कथितवान् । स हि भगवान् ३५१. खेत्तण्णे कुसले आसुपण्णे महेसी, अणंतणाणी य अणंतवंसी। जसंसिणो चक्खुपधे ठितस्स, जाणाहि धम्मं च घिर्ति चे पेधं ॥३॥ १ णातसुखं १ ॥ २ अहातहेणं पु २॥ ३ खेयपणे से कुसले आसुपण्णे, अणंत पु २ वृ० । खेयण्णए से कुसले महेसी, पु १ वृपा० दी। खेयण्णे से कुसले महेसी, खं १ ख २॥ ४ च पेहे खं १ वृ० । च पेहा खं २ पु १ च पेह पु२। च बेहि वृपा० दी। तहेव दीपा०॥ ॥ १७३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy