________________
XOXOXOXokokokokekoxxx
- ३५१. खेत्तण्णे कुसले आसुपण्णे० वृत्तम् । क्षेत्रं जानातीति क्षेत्रज्ञः। कुशलो द्रव्ये भावे च । द्रव्ये कुशान् लुनातीति द्रव्यकुशलः । एवं भावे वि, भावकुशास्तु कर्म । अथवा कुत्सितं शलति कुत्सिताद्वा शलति कुशलः । केवलज्ञानित्वाद् आशुप्रज्ञो आशु एव प्रजानीते, न चिन्तयित्वा इत्यर्थः । महेसी महरिसी, महान्तं वा एसतीति महेसी । अनन्तज्ञानीति केवलज्ञानी । अनन्तदर्शनीति केवलदर्शनी । जसंसिणो चक्खुपहे ठितस्स, यशः अस्यास्तीति यशस्वी सदेव-मणुआ-ऽसुरे लोगे जसो । पश्यतेऽनेनेति चक्खु, सर्वस्यासौ जगतश्चक्षुष्पथि स्थितः, चक्षुर्भूत इत्यर्थः । यथा तमसि वर्तमाना घटादयः प्रदीपेनाभिव्यक्ता दृश्यन्ते, न तु तदभावे, एवं भगवता प्रदर्शितानर्थान् भव्याः पश्यन्ति, यद्यसौ न स्यात् तेन जगतो जात्यन्धस्य सतोऽन्धकारं स्यात्, तेनाऽऽदित्यवदसौ जगतो भावचक्षुष्पथे स्थितः । स्यादनुक्तमपि जानीहि जानस्व, किंविधो धर्मः धृतिः प्रेक्षा वा ? अचिन्त्यानीत्यर्थः, चारित्रधर्मः क्षायिकः, धिति बजकुदुसमा, पेक्खा केवलणाणं । अथवा किश्चित् सूत्रमतिक्रान्तं निकाचयतीति कृत्वा ते पुत्तका ( ? पुच्छका) भवंति अजसुधर्म-भगवं ! तुमं तस्स जसंसिणो चक्खुपधे थितस्स जाणाहि धम्मं च वितिं च पेधं जारिसो तस्स सव्वलोगचक्खुभूतस्स । उक्तं च-"अभयदए [चक्खुदए] मग्गदए" [
] इत्यतश्चक्षुर्भूतः, तस्स जारिसो धम्मो वा धिती वा पेहा वा तं तुमं अवितधं जाणाहि, जाणमाणो कधेहि त्ति, णे [त्ति वाक्यशेषः ॥ ३॥ स च कथयत्येवम्
३५२. उड्डे अधे वा तिरियं दिसासु, जे थावरा जे य तसा य पाणा।
स णिचणिच्चे य समिक्ख पण्णे, [? समियाएवं दीवसमो तहाऽऽह ]॥४॥ १ उर्दू अहे य तिरिय दिसासु, तसा य जे थावर जे य पाणा । से णिच्च ऽणिच्चेहि समिक्ख पण्णे, दीवे व धम्म समियं उदाहु ॥ खं १ ख २ पु १ पु २ वृ० दी । उड्डे खं १ । अहेयं पु१। णिच्च-ऽणिच्चे य स खं १ पु २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.