SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ पढमो जुत्तिग्णजयं सुयक्खंधो गडंग ६ महावीरस्थवज्झयणं १७४॥ उभयथाऽपि जगतः । समियाए त्ति सम्यक ४॥ ३५२. उड्डे अधे वा तिरियं दिसासु० वृत्तम् । येषामूर्ध्वलोके स्थानं यतः प्रभृति वोर्चे भवति, एवमधः, तिर्यगिति चतस्रो दिशस्तासु दीव-समुद्रा इति । अस्मिन् त्रिलोकेऽपि ये स्थावराः त्रिप्रकारा ये च त्रसाः त्रिप्रकारा एव । स णिच्च| ऽणिच्चे य समिक्ख पण्णे, स इति स भगवान् , नित्यानित्य इति भावा अपि हि केनचित् प्रकारेण नित्याः केनचिदनित्याः । कथम् ? इति चेत्, द्रव्यतो नित्या भावतोऽनित्याः, द्रव्यं (? उभयं) प्रति नित्यानित्याः । एवमन्यान्यपि द्रव्याणि यथा नित्यान्यनित्यानि च तथा सम्यग् ईक्ष्य प्रज्ञया तथा आहेति वक्ष्यमाणान् । दीवसमो दीवभूतः । दीवो दुविधो-आसासदीवो पगासदीवो य, उभयथाऽपि जगतः, आसासदीवो ताणं सरणं गती, प्रकाशकरो आदित्यः सव्वत्थ समं पगासयति चंडालादिसु वि । एवं भगवान् दीवेण समो दीवसमो। समियाए त्ति सम्यक् , ण पूया-सक्कार-गारवहेतुं, "जधा पुण्णस्स कच्छती तधा तुच्छस्स कच्छती" [आचा० श्रु० १ ० २ उ० ६ सू०५] ॥४॥ ३५३. से सव्वदंसी अभिभूय णाणी. णिरामगंधे धितिम ठितप्पा। ___अणुत्तरं सव्वजगं सि विनं, गंातीते अभए अणाऊ ॥५॥ ३५३. स सव्वदंसी अभिभूय णाणी वृत्तम् । सव्वं पोसति ति सव्वदंसी, केवलदर्शनीत्युक्तं भवति, चत्वारि १ त्रिप्रकाराः स्थावराः पृथिव्यम्बु-वनस्पतयः । त्रिप्रकारास्त्रसाः तेजोवायु-विकलेन्द्रिय-पञ्चेन्द्रिया इति ॥ २“मच्छंत' ति मध्यमानं हृदयं येषां ते तथा, इह च थकारस्य छकारादेशः छान्दसत्वात्, यथा 'पुण्णस्स कच्छई' इति, अत्र पूर्णस्य कथ्यते इति" इत्यभयदेवसूरिपादाः प्रश्नव्याकरणाङ्गवृत्तौ तृतीयेऽधर्मद्वाराध्ययने व्याख्यातवन्त इति, सूत्र १२ पत्र ५७-१॥ ३ अणुत्तरे सव्वजगंसि विजं खं १ खं २ पु१पु२ वृ० दी। जगम्मि खं १॥ ४ गंथादीए अभए अणाऊ खं १२ । गंथाअदीते अभते अणाऊसं २ पु१॥ ५ पासत्ति त्ति पु० सं० ॥ ६ केवलशानी केवलदर्श पु.॥ ॥१७४॥ Jain Education International For Private & Personal Use Only www.jalnelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy